SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७१ प्राकृतपैङ्गलम् । इत्यर्थः, असुर भत्रेकरु - असुरभयंकरः, 'मः शंकरः रकबउरचतु मामिति शेषः ॥ ११ ॥ (E). १०१ । रणेति॥ रणदक्षो दक्षो हतो जितः कुसुमधनुः अंधकासुरगंधविनाशकरः। स रचतु शंकरोऽसुरभयंकरो गौरौनार्यहांगधरः ॥ १०० ॥ (G). १०२ । अथ घत्तानन्दच्छन्दः । म घत्ताकुलमारः कौाऽपारः नागराजः पिङ्गलः कथयति। एकादशसु विश्रामः नन्दनामा पुनरपि सप्तस त्रयोदशस विरतिः ॥ पूर्वं दशादिमात्रास विराम उनः, अत्र एकादश इति विशेषः । घत्ताकुलमारत्वकथनात् नन्दनामकथनाच घत्तानन्देति नाम लभ्यते । (C). . १०२ । अथ घत्तानंदं लक्षयति सो घत्तह.कुलेति । यत्र प्रथम एघारह बौमाम - एकादशसु मात्राखिति शेषः, अग्रेऽपि योजनौयः, बौसाम - विश्रामः, पुणबि- पुनरपि द्वितीये बतौये च स्थाने इत्यर्थः, मत्त तेरह - सप्तसु माचासु प्रयोदशसु माचासु च, बिर - विरतिर्भवतीति शेषः, [मो-तत् घत्तह कुखसार[] - घत्तानामकं यद्वृत्तं तनातिश्रेष्ठमित्यर्थः, णंदड णाम- नंदनामक वृत्तं विद्धि इति शेषः । इति कित्ति अपार - अपारकौर्त्तिर्नागराजः पिंगल: कहदू - कथयति ॥ १०२ ॥ (E). . . १०२ । घत्ताया यतिभेदेन नामान्तरमाह ॥ मो घेति । म[तां] घत्ता कुलमारां कौापरां नागराजः पिंगलः कथयति । एकादविश्रामादनानौं, पुनरपि मनत्रयोदशविरतिं तां घत्तां घत्तानंदनानौं पिंगलः कथयतीत्यर्थः ॥ १ ॥ (G). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy