________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रावतपैङ्गलम् ।
सप्तचतुर्मात्रिकान् गणन् विधायेत्यर्थः, एवं तौस मत्ता धरिचिंशन्माचा धृत्वा, चउपदा छंदा- चतुःपादिकाछन्दः, फणिंदा - फरेंद्रः पिंगलः भणदू-भणति। तत्र विशेषमाह चउछंदेति। इदं वृत्तं चतुश्कंदांसि लेकिन्जदू-ग्रहीत्वा क्रियते, एक - एक छंदः ग्रहौत्वा ण किज्जदू-न क्रियते, वृत्तचतुष्टयेनैकं पद्यं विधेयं, न वेकेनैव वृत्तेन । तथाच षोडशचरणरिदं कर्त्तव्यं, न तु चतुर्भिश्चरणैरिति भावः । एवं चात्रेति शेषः, चउमत्र-अमित्रचतुश्शतमशौतिश्च मात्रा इति शेषः, णिरुत्ता- निरुक्ताः कथिताइत्यर्थः, मिश्रणणि - हे मृगनयने, एक भेत्र- एतं भेदं, को जाणदू-कः पिंगलातिरिका जानाति, एत्र[] - एतच्छंदः [अमित्र]- अमृततुल्यमित्यर्थः, पत्रासद् - प्रकाशते इति कद[कविः] पिंगलो भाषते । अत्र चतुर्मात्रिकमार्द्धसप्तगणात्मकचरणं चतुर्गणौकत्वेत्यर्थः एकश्चरणो विधेयः, एवं चत्वारश्चरणा विधेयाइति फलितार्थः ॥ ६७ ॥ (E).
६७। अथ चतुःपदिकाच्छन्दः ॥ चउ इति ॥ चतुःपदिकाछन्दो भणति फणद्रवतर्माचान् गणान् सप्त पादे सगुरून् कुरु । चिंशन्माचा धारय ॥ जायते युवमिति शेषः [?] ॥ चतुःशतमगौतिनिरुता ॥ चतुम्छंदांसि लेख्यते ॥ एकं न क्रियते ॥ को जानात्येतान भेदान् कविः पिंगलो भाषते, छंदः प्रकाशते, मृगनयने अमृतमेतत् ॥ चतुःपदोच्छन्दोऽशौत्यधिकचतुःपंचशत[चतुःशतमाचाकं षोडशचरणं काय, चतुश्चरणं न प्रयोज्यमित्यर्थः ॥ त्रिंशदंके षोडशगुणिते सं४८० ॥ (G).
For Private and Personal Use Only