________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. मात्रारत्तम् ।
१५१
लोहंगिणि हसौआ रेहा तालंकि कपि गंभौरा। कालो कलरुदाणी' उक्कच्छा' अट्ठा णामाई ॥८॥
गाहा।
८८। रसिकाया नामांतराण्याह ॥ बाद ॥ श्रादिकाव्यं उक्कच्चा कृतं लोहांगिनीमध्ये मारं ॥ गुरुर्वर्धते दौ द्वौ लघ त्रुश्यतस्तदा तन्नामानि विजानौत ॥ रसिकाया एव आदिकाव्यं उक्कच्चा इति नामदयं ज्ञेयम्, लोहांगिन्यादिमध्ये श्रेष्ठं,तत्र गुरुगुरु[लघु] वृद्धिहासे अग्रिमाणि नामानि भवंतीत्यर्थः ॥ ८८ ॥ (G).
। नामान्याह । लोहाङ्गो हंसी रेखा ताड़को कम्पिनौ गम्भौरा काली कालरुद्राणौ उत्कच्छाया श्रष्ट नामानि ॥ (C).
। अथ नामान्याह लोहंगिणौति । लोहंगिणि- लोहांगिनी, हंसौत्रा- हंसिका, रेखा, ताकिनी, कंपिनी, गंभौरा, कालो, कालरुद्राणौ इति उकछाया अष्टौ भेदाइत्यर्थः ॥ (E). ___८८ । लोहं ॥ लोहांगिनौ १, हंसौ २, रेखा ३, तालंकिनौ ४, कंपिनौ ५, गंभौरा ६, काखौ ७, कलरुद्राणी ८, उक्कच्छाया अष्ट नामानि ॥८८ ॥ (G).
| | Dropt in (D).. . २ इंसिणिया (A, B & C), इंसौणिचा (D). १ नालंकौ (D). ४ कलबहाणि (A), कालगणौ (C), कालखद्राणी (D). ५ कशा (A), उकचा (F). द अट्ट (B & C). . णामाई (A & D), णामाइ (B, C & E). ८८८ (A), E (E & F).
For Private and Personal Use Only