________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम्।
दिअबरगण धरि जुअल, पुणबित्र तिअलहु' पथल, इम बिहि बिहु छउ' पणि, जिम सुहई सुससि रणि, इह रसिअउ मिश्रणअणि, इह दह कल गअगमणि ॥८६११॥
मात्राणं मत्त्वात्प्रथमं षट्कलमात्रास्ततः चतुष्कलस्ततस्त्रिकल एवं त्रयोदश मात्राः स्थाप्याः, समचरणयोस प्रथमं षट्कलस्ततश्चतकचस्तत एककल एवमेकादश माचाः स्थाप्या इति ॥ ८५ ॥ ___*इति पिंगलप्रकाशे दोहाप्रकरणम् ॥* (E).
८५ । षट्पलश्चतुष्कलस्त्रिकलः एवंप्रकारेण विषमपादांते । समपादस्यांते एककलः स्थापनौयो दोहायां निर्धान्तम् ॥ समे दा[एका]दन विषमे एका त्रयोदश मात्राः कार्या इत्यर्थः ॥ ८५ ॥ (G). ___८६ । द्विजवरयुगमं प्रियते पुनरपि त्रयो लघवः प्रकटाः । अनेन विधिना द्विचतुष्पदा शोभते यथा शशी रजन्याम् । इयं रसिका मृगनयने एकादशकला गजगमने ॥ द्विजवर इति चतुकलगणे मलघोः संज्ञा, तद्युगलेनाष्टौ लघवः, पुनश्च त्रयो
८। १ घर (A & C). २ पुणवि तिलड (B). ३ रम (B & D), रच (F). ४ विह (C), विवि (D & F). ५ छच (A), चउ (C). ५ पल (C).
सहर जजिम (A & C), सहइ सुजिम (B), जेम सुहइ (D), जिम मुहद (F). ८ सुसमं (D). ९ दुच (B & C), एह (D & E), दूउ (F). १. दूध (B, C & D), एच (E). ११ ८३ (A), ८६ (E & F). .
For Private and Personal Use Only