________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माचाहत्तम् ।
२४३
अहा, जा अहंगे' पब्बई सौसे गंगा जासु। जो लोाणं बल्लहो बंदे पात्रं तासु ॥२॥
धमरः। गुरवस्त्रयोदशमात्रात्मकश्चैको सघुरेवं द्वितीयचरणे दशमाचाणं पंच गुरव एकादशतममात्राकश्चैको लघुरेवं पूर्वदले एकादश गुरवो द्वौ सघ, एवं योदशाक्षराणि पतंति, एवं परदलेऽपि इति द्वाविंशतिगुरवश्ववारश्च सघवो यत्र पतंति [तत्र भ्रमरः । अच वविंशत्यक्षरात्मके भ्रमरे च यद्येको गुरुयूंनो भवति पूर्वभेदस्यलघुचतुष्टयेनेकौकृत्य तत्ममानमात्रासंख्याकं च सधुदयं वर्द्धते, एवमेकविंशतिगुरवः घलघवन यत्र पतंति, स भ्रामरः । एवं पूर्वभेदापेक्षया उत्तरत्र भेदे एकं गुरुं न्यनं कृत्वा लघुइयमधिकं साला ते ते भेदा वायाः, ते लिखित्वा प्रदश्यते ॥ ८१ ॥ (E). [Here apparently something has been omitted.—Ed.]
८१। अथ तदानयनप्रकारमाह ॥ छब्बौमेति ॥ षड्विंशत्यक्षरो धमरो भवति। गुरवो दाविंशतिः लघवश्चत्वारः। एको गुरुस्त्रुश्चति दो लघू वर्धते तत्तत्राम विजानीहि ॥ एकादिगुरुहासे यादिखघुवृद्धौ भ्रामरादौनि नामानि भवतीत्यर्थः ॥ ८१ ॥ (G).
। यस्थाङ्गेि पार्श्वतौ मौर्ष गङ्गावामः। यो लोकानां बलभो वन्दे पादं तस्य ॥ ().
८२ । अर्थतेषु भेदेषु बाधं भ्रमरनामकं भेदमुदाहरति जा
। १ पांगे (0), पदंगो (E). . २ पव्वर (A). १ बाट (B & C), पाड (F). ४ देवाएं (D & F), देवाणं (E). ५00 (A), २ (E & F).
For Private and Personal Use Only