________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माघाइतम्।
१०१
छब्बीस क्खर भमर हो गुरु बाइस लहु चारि । गुरु' दुट्टइ बे लहु चलइ तं तं णाम विभारि ॥८॥
दोहा। करभाश्च, [नर]मराल मदकल पयोधर चल वानर त्रिकर कच्छप मत्स्य पाईलाहिवरान्। व्याघ्रविडालौ जानीहि, तथा उन्दुरसौ प्रमाणम्। गुरुस्वुव्यति द्वौ लघू अनिष्ठतः तत्तन्नाम विजानौत ॥ (C).
८०। अथैतद्भेदान् रड्डाहत्तेनाह भमरु इति,-भ्रमरः १, भामरः २, शरभः ३, सरबाण-ज्येनः ४, मंडूकः ५, मर्कटः६, करमः ७, मरः८, मराला, मदकलः १०, पयोधरः ११, बलः १२, वानरः १३, चिकशः १४, कच्छपः १५, मस्यः १६, मदुल- शार्दूलः १७, अहौबर-अहिवरः १८, व्याघ्रः १८, विरालः २०, शनकः २१, तहतथा उंदुरः २२, सर्पः २२ इति, यदा गुरु दुहृद्-गुरुस्वुटति इसतीत्यर्थः, बे खड़-दौ लघु बढद् - वर्द्धते, तदा तं तं- तत्तत् धमरादिकं णाम-नाम, विश्राण - विजानीहि इति पमाणप्रमाणं निश्चितमित्यर्थः ॥ ८० ॥ (E).
८० । अथ तस्थ त्रयोविंशतिनामानि । भ्रमर १, धामार] २, भरन ३, श्येन ४, मंडक ५, मर्कट ६, करभ७, नर ८, मराल ६, मदकल १०, पयोधर ११, ब[ख] १२, वानर १३, त्रिकल १४, कच्छप] १५, मत्स्य १६, शार्दूल १७, अहिवर १८, व्याघ्र १८,
। बिस (A). १ बर (B & C), खर (F). १ भमर (B & C). ४ पारी (A). " This line is dropt in (C). बलद (A), बढद् (D & E). •विचारी (E). ८00 (A), ८१ (E & F). .
For Private and Personal Use Only