________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
तौसक्खरा हि लच्छी सब्बे बंदंति होइ बिक्खाया। हासई एक एक बंक ता कुणह' णामाई ॥ ५६१९ ॥ [गाहा]
त्रिंशदक्षरा, लछौ- लक्ष्मौः, गाहा - गाथा, मा लक्ष्मीनानौ गाथेत्यर्थः । अयमर्थः -- पूर्व गाथायाः प्रथमचरणे दादशमात्रादानमुकं, तामां च षड्गुरवो भवंति, द्वितीय चरणे अष्टादशमात्रादानमुक्त, तत्र षष्ठस्थानपतितजगणाद्यंतस्थलघुइयवर्जनात्तामामष्टौ गुरवो भवंतीति पूर्वार्दू चतुर्दश गुरवः, एवं हतीयेऽपि चरणे द्वादशमात्रादानस्थोक्तत्वात्तामा षगुरुदः [षड्गुरवः], चतुर्थ च पंचदशमात्रादानस्योक्तत्वात्तत्र षष्ठस्थानपतितकलयात्मकगणवर्जनात्तामा सप्त गुरवः, इति उत्तरार्द्ध त्रयोदश गुरवः, एवं पूर्वाद्धीत्तरार्द्धयोसकलने मप्तविंशतिर्गुरवः, पूर्वार्द्धजगणाद्यंतस्थौ द्वौ लघ, उत्तराई च षष्ठस्थेकलघुरेवं त्रयो लघवश्चेति त्रिंशदक्षराणि यत्र पतंति मा मौनाबौ गाथेत्यर्थः । ५८ । (E). ____५८। अथ गाथाभेदेषु लक्ष्मीनानौं गाथामाह ॥ सत्तेति ॥ सप्तविंशतिर्हाराः साध्या यस्यां चयः [तिस्रो रेखाः । सा गाथानां
.। १ नौसक्खरा हिं (D), नौसक्षरा हिँ (E). २ लश (A & D), लक्षौ (E). ३ सेवे (E). ४ वमन्ति (C), वदंति (E & F). ५ होचर (F). (विस्खाचा (E). ७ होसइ (A), होसद (B & C). ८ Once only in (F). . वझं (A), वक्रच (C).. १० कुण्ड (A). ११ नामाद (B, C & D). १९५० (A), ५९ (F).
15 .
For Private and Personal Use Only