________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
प्राकृतपैङ्गलम् ।
सत्तगणा दोहंता' जो णलहू छट्ट णेह जो बिसमे । तह गाहे बित्र अचे छठें लहुअं बिआणेहु ॥ ५६ ॥
___५६ । ददानौं गाथायां विशेषान्तरमाड, मतगणा दौर्घान्ता यो[जो नलघुः षष्ठः, नेजाजा नेह जो] विषमे तथा गाथायां द्वितीयाई षष्ठं लघुकं विजानौहि ॥ अत्र चतुष्कलो गणः । पूर्वार्द्ध तादृशाः सप्तगणा: कार्याः, अन्ते दौ| गुरुः कार्य्यः, जगणो न लघुर्वा षष्ठोगणः कार्याः ॥ इह गाथायां विषमे एकादौ जगणो न देयः। (C).
५६ । अथ गाथायां मात्रानियममुका गणनियममाह सत्तेति। गाहे- गाथायां, मत्तगणा दोहंता - सप्तगणः दोघींताः दौर्घागुरुस्तदंताः भवंति। अत्र विशेषपरोऽपि दौर्घशब्दः सामान्यगुरुपरो ज्ञेयः, एवं च पूर्वार्द्ध उत्तरार्द्धं च गुचताश्वतर्मात्रिकाः सप्तगणाः कर्त्तव्या इत्यर्थः, इह इत्यतनस्थानुकर्षः, दह गाथायां छट्ठ-षष्ठः गणः, जो गलहु - जो जगण: गुरुमध्यः, नलघ लघुयुक्तो नगणो वा भवति, कर्तव्येषु गुब्बतसप्तगणेषु षष्ठो जगणपतष्कलः [?] नगणो वा देय इत्यर्थः। पोह जो बिसमेदह गाथायां विषमे [प्रथमे हतौये पंचमे सप्तमे च स्थाने इत्यर्थः, यो [जो] जगणो गुरुमध्यो न पततीत्यर्थः, तह-तथा, बित्र श्रद्धे-द्वितीयाई छह लहु बिधाणे-षष्ठं गणं लघुकम् एकलघरयं विजानौत, एवं च पूर्व नलघुजगणयोरन्यतरदानं पूर्वा
१ एसड (11).
३ विषमे (B & C).
। १ दौहाना (B & C). ४.७ (A), AC (E & F).
For Private and Personal Use Only