________________
Shri Mahavir Jain Aradhana Kendra
१०८
पढ़मं बारह मत्ता जह पढ़मं तह तो
www.kobatirth.org
तपैङ्गलम्
प्राकृत
1
Acharya Shri Kailassagarsuri Gyanmandir
अथ गाहा । (E').
बौर अट्ठारहेहिँ संजुत्ता । दहपंचविहसित्रा गाहा ॥ ५४९ ॥
५४ | गाथामाह । प्रथमे द्वादश मात्रा द्वितीयेऽष्टादशभिः संयुक्ता । यथा प्रथमं तथा तृतौयं दशपञ्चविभूषिता गाथा || पञ्चदशेति – अर्थाच्चतुर्थचरणे पञ्चदशमाचाभूषिता भवतौत्यर्थः ॥
www
(C).
५४ | अथ गाथां लचयति पढ़ममिति । यच पढमं - प्रथममाद्यचरणे दूत्यर्थः, बारह मत्ता -- द्वादशमात्रा: पतंतौति शेषः, या च बौए - द्वितीये चरणे इत्यर्थः, अट्ठार हे हिं - श्रष्टादशभिः मात्राभिरिति शेषः, संजुत्ता – संयुक्ता । यस्याश्च जह पढ़मं तह तो - यथा प्रथमस्तथा तृतीयः चरण दूति शेष:, दादशमात्रायुक्त इत्यर्थः, या च चतुर्थ चरणे इति शेषः, दहपंच विमिश्रापंचदशभिर्माचाभिरिति शेषः विश्वषिता, मा गाहा गाथानामकं कंद दूत्यर्थः । (E).
५४ | श्रथ गाथा || पढ ॥ प्रथमो द्वादशमात्रो, द्वितौथो - ऽष्टादशभिः संयुक्तः । यथा प्रथमस्तथा तृतौयो दशपंचविभूषिता गाथा || चरण दूति शेषः ॥ चतुर्थ: पंचदशमात्र इत्यर्थः ॥ [ पथ्या ] श्रार्येयं संस्कृते ॥ ५४ ! (G).
For Private and Personal Use Only
-
५४ ।
१ चट्ठारह (A), चट्ठारहेद्र (C), अट्ठारहेचि (D & E), बहारदेि (F). २ विकसिष (D). ३५२ ( 4 ), ५४ (E & F.