________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
C३
गुरून् जाणहु – जानौत । एकैकपूर्वकलोपे येऽका अवशिष्यं ते एकगुरुयुक्तभेदज्ञापकाः, पूर्वीकइयलोपे येडंका अवशिष्यते ते गुरुदययुक्तभेदज्ञापकाः, पूर्वकचयलोपे येऽवशिष्यंते ते गुरुचययुक्रभेदज्ञापका इति निर्गलितार्थ: । एवं प्रकारेण पिंगल लागपिंगलो नागः मत्त पताका- मात्रापताकां गाबद्-गायति कथयतौत्यर्थः । जो पाब - यः प्राप्नोति गुरूपदेशाज्जानाति, सो परहि बुझाब - सः परं बोधयति इति योजना । श्रत्र [?] एकत्वसंख्या - विशिष्टौ द्वित्वसंख्या विशिष्टौ च पूर्वकः प्रथमं सर्वातिमांके लुप्यते तदद्व्यवहितपूर्वकमारभ्यतेऽवशिष्टांकाः क्रमेणाधोऽधः स्याप्या इति यदंकद्वयलोपे श्रन्योऽवशिष्यते पूर्वप्राप्तो वाकः प्राप्यते तदंकद्वयलोपो न कार्य इति नियमत्रयं गुरूपदेशादध्यवसेयम् ।
For Private and Personal Use Only
श्रथ षट्कलपताकास्वरू[प] लिखनप्रकारतो वामदक्षिणयोरंगुलपंचकपरिमाणमूर्द्धाध ऋजुरेखादयमर्द्धगुलमधिकं वा मध्यदेशे - अंतरं विसृज्य कर्त्तव्यं ततो ऋजुरेखया तत्पार्श्वमेलनं विधेयमेवमेकं दोघे कोष्ठं विधाय तत्रैकांगुलपरिमितमंतरं त्यक्लोईरेखामारभ्याधोरेखापर्यंत पंच ऋजुरेखाः क्रमेण दत्त्वा कोष्ठषट्कमुत्तरोत्तरं परस्पर संक्षिष्टं विधेयं तत्रोद्दिष्टांकसदृशा एकद्वित्रिपंचाऽष्टत्रयोदशेति षड़ंकाः क्रमेण स्थाप्याः । ततो द्वितौयांककोष्ठादधोऽङ्खगुलमितानि परस्पर संझिष्टानि पंच कोष्ठकानि कार्याणि ततः पंचमां कोष्ठादधोऽधस्तादृशमेव कोष्ठचतुष्टयं कार्यं ततः सर्वातिमत्रयोदशांकमध्ये तदव्य [व] हिताष्टांकलोपे उर्वरितं पंचमांकं तच चतुर्थकोष्ठे विन्यस्तमेवास्तौति तदन्यत्र लेख्यमिति संप्रदायः । ततः
,