________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानारत्तम् ।
सतच त्रयं द्वयमित्यनयोोपे अष्टाङ्कः प्राप्यते स च प्रथमपतिपतितत्वात् [न] लिख्यते, तेन त्रयमेक इत्यनयोलेोपे नवाङ्क: प्राप्यते स तदधो लेख्यः, इति दिगुरुपतिः।
अथ त्रयलोपेन त्रिगुरुक पानेयो भवति,-तत्राष्टौ पञ्च पयमिति मिखित्वा षोड़शाङ्कः, अष्टौ पञ्च दयमिति मिलित्वा पञ्चदयाङ्कः, अष्टौ पञ्च एक इति मिलिला चतुर्दशाङ्कः, एतेषां चयोदशाङ्के लोपो न सम्भवति, एवमष्टौ चयं दय[मिति मिथिला योदशाङ्कः, तस्य लोपश्चेत् क्रियते तदा शून्यमायात्यतस्तदपि व्यर्थ, पञ्च चयं दयमित्येषां लोपे चयाङ्कोऽवशिष्यते म च पूर्वलिखितत्वाब लिख्यते, पञ्च दयमेक इत्येतेषां लोपे पञ्चाङ्कः प्राप्यते सोऽपि पूर्वलिखितस्तेनाष्टौ चयमेक इत्येतेषां लोपे एकाकोऽवशिष्यते स बतीयपङ्को लेख्यः। तथाच पञ्चमाटमदशमैकादशद्वादशस्थानेषु] षट्कलप्रस्तारस्यैकगुरुकः पततौति, एवं द्वितीयबतौयचतुर्थषष्ठमप्तमनवमस्थानेषु] दिगुरुः पततीति, प्रथमस्थाने च त्रिगुरुः पततौति ज्ञेयम्, अत्र च त्रयोदशाङ्कस्य लिखितत्वातत्र गुरुनास्तौति ज्ञायते, ते]न त्रयोदशाङ्कः सर्वलघुरिति।।
अत्र च पञ्चमादिस्थानेष्वेकैकगुरुकः पततीत्युक्तं, स कौदृशइति प्रश्ने, सर्वाः कलाः कृत्वा उद्दिष्टवदका देयाः, यथा १, २, ३, ५, ८, १३, ततय यदकालोपेन पञ्चाङ्कः तदीया माचा परमात्रया सह गुरुतां प्रापणौया भवति, प्रकृते च अष्टाक्षलोपात्पञ्चाङ्कः प्राप्तः, म चाष्टाङ्कः पञ्चम्यां कलायामस्ति, तेन पञ्चमौ कला षट्लया ।।।।।। गुरुतां प्राप्ता, तेन ।।।। एता
For Private and Personal Use Only