________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूक्ष्मार्थसप्ततिः
प्रकरण
॥ अथ सूक्ष्मार्थसत्तरीप्रकरणप्रारंभः ॥ आर्यावृत्तम् ।। समुच्चयः सिद्धो बुद्धो अणतो बंभो सोमो सिवो गुरू तवणे । भयवं सिरिरिसहजिणो अणाइनिहणो चिरं जयउ॥१॥ कृत्वाऽन्त्यपदस्य कृति शेषपदे
| द्विगुणमन्त्यमभिहन्यात् । उत्सार्योत्सार्य पदाच्छेषं चोत्सारयेत् कृतये ॥ २ ॥ सदृशद्विराशिघातो रूपादिद्विचयपदसमासेवी । ग्राह्यो नयुतवधो ॥७९॥ | वा(?) तदिष्टवर्गानितो 'वर्गः ॥ ३ ॥ वर्गोदाहरणानि-१।२।३। ४।५।६। ७।८।९।
श२।३।४।५।६।७।८।९। एतेषां क्रमेणागतं-०४।९।१६।२५।३६।४९।६४।८।
तथा--२।४।१६। २५६ । ६५५३६/
२।४।१६। २५६ । ६५५३६।
एतेषां क्रमेणागतानि-४।१६।२५६।६५५३६।४२९४९६७५९६ दि इत्याद्यनेकानि बग्गोंदाहरणानि द्रष्टव्यानि, वर्गः समाप्तः१। विषमात्पदतस्त्यक्त्वा वर्गस्थानच्युतेन मूलेन। द्विगुणन भजेपछेषं लब्धं विनिवेशये
पंक्त्यां ॥४॥ तद्वगर्ग संशोध्य द्विगुणीकुति पूर्ववलब्धम् । उत्सार्य ततो विभजेच्छेषं द्विगुणीकृतं दलं यन् ॥ ५ ॥ वर्गमूलतदुदाहरणानि १।४।९।१६।२५।३६।४९।६४।८।एतेषां क्रमेणागतानि-१।२।३।४।५ ६।७८।९।
४।१६।२५६१६५५३६१४२९४९६७५९६) अत्रागतं-२४ । १६ । २५६ । ६५५३६।
॥७२॥
For Private and Personal Use Only