________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण समुच्चयः
मोक्षोपदे धर्मस्वरूपं
॥ २२ ॥
गुरुर्गृहीतशास्त्रार्थः, परां निःसङ्गतां गतः। मार्तण्डमण्डलसमो, भव्याम्भोजविकाशने ॥ ४६॥ गुणानां पालनं चैव, तथा वृद्धिश्च जायते । यस्मात्सदैव स गुरुभवकान्तारतायकः ॥४७॥ इति गुरुस्वरूपं ॥ स पुनर्जायते तावदाचारात्सज्जनश्रुतेः । आत्मबोधविशेषाच्च, पुण्याचेत्याह सर्ववित् ॥ ४८ ॥ अक्षुद्रता दया दाक्ष्यं, क्षमा वाक्ष्य( चाक्ष )विनिग्रहः । न्यायानुवृत्तिरनघा, यत्नश्च श्रुतशीलयोः॥४९॥ समानधर्मवात्सल्यं, यतिधर्मादरः परः । इत्यादिः कुशलारम्भो, मुक्तिमार्गतया मतः ॥ ५० ॥ इति धर्मस्वरूपं ।। मोक्षोपदेशपञ्चाशदेषा भाव्या | मुमुक्षुभिः । स्यान्मुनीन्द्रमुनीशेष्टं, येन मुक्तौ स्थिरं मनः ॥ ५१ ॥ इति श्रीमुनिचन्द्रमूरिविरचिता मोक्षोपदेशपञ्चाशिका समाप्ता ॥ १३ ॥
अथ शुद्धधर्मयोग्यजीवोपदेशपश्चाशिकामारंभः ।। १४ ॥ जिणिंदचंदाण कमारवंदे, बंदिसु संकंदणवंदणिज्जे । भणामि संखेवमहं गुणाणं, धम्मारिहाणं किल जे जियाणं ॥१॥ लण माणुस्स| भवं भवंमि, भविज्ज भो भव्व! भवा विरत्तो । धम्मे दढारूढमणो जमेत्तो, न सुंदरं किंचिदिह उन्नमस्थि ॥ २ ॥ चिंतामणी चित्तविचिंति
याणं, महोसहं सव्वदुहामयाणं । आणाणुसारेण सरेज्जमाणो, किं नाम कल्लाणमिमो न कुज्जा? ॥ ३ ॥ एयस्स लोगप्पहुणो पणाओ, | जोगो जुओ जो गुणसंपयाए । एसा अखुद्दत्त१पसन्नरूव२, सहावसोमत्त ३जणप्पियत्तं४ ॥ ४ ॥ अकूरभावो५तह भीरुयत्ता६ऽसढत्त दक्खिन्न८ सलज्जभावोह। दयालु१०मज्झत्थपसन्नदिलुि११, गुणाणुरागित्त१२मुदाहरति ॥५॥ सुद्धकहा१३ सुंदरपक्खगाहो १४.! सुदीहदंसीत्त १५ विसेसनाणं१६ । वुट्टाणुगामित्त१७विणीयभाव१८, कयन्नु १९ सत्तीइ परोवयारो२० ।।६।। सुलद्धलक्खणत्त२१मेगवीस| मिमे गुण तेहिं विभूसितो जो। सो चेव संसुद्धजिणिंदधम्मचिंतामणीपावणपच्चलोति ॥ ७ ॥ संपुनपुन्नो कुसलत्तणाइगुणोववेओ य जणे | | जहेत्थ । जोगो पहाणाण मणीण जाण, तहेव एयस्सवि एस भव्वो ॥८॥ अखुद्दचित्तत्तणको हवेज्ज, तो तुम धीरगहीरभावो।
॥ २२ ॥
For Private and Personal Use Only