________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्र
प्रदेशी भविष्यसि. एतन्मुनिवरोक्तमाकर्ण्य सा दुर्गधापि परमप्रमोदोत्कुत्रहृदया नयनयुगलविनिर्गलसम.
दाश्रुधोरणीदंगेन मनोगतामितखेदपरंपरां बहिरु सारयंती विनयेन नियोजितकरहयोवाच, हे नग. वन! कोऽसौ सुगंधधरेंडः? कथं च तेन सुखसंततिः संप्राप्ता ? तस्य निखिलमप्युदंतामृतं प्रकटयित्वा संसारतापपरितप्तांगी मामुपशांतां कुरुध्वं? करुणार्णवतुल्यो मुनींडोऽपि तस्या नपकारार्थ ज. गाद, जो कल्याणि! दुष्कलादिभयंकरश्वापदस्तोमापनोदाय सिंहतुव्ये सिंहपुराख्ये रमणीये पुरे दुर्जयारिनिकरकरटिविकटघटोच्चाटनपसिंहसन्निभः सिंहसेनाभिधो बुधवो विविधकलाकलापकलितो निष्कंटकं राज्यं करोतिस्म. तस्य स्वदेहातिवर्णनीयवर्णप्रगातिर कृतातिरमणीयामररमणीगणा शी लालंकारालंकृतांगा स्वर्णप्रभाभिधा राश्यवृत्. विविधपंचेंद्रियजनितामितसुखममयोस्तयोरनुक्रमेणैकः सुतः समजनि. परं पूर्वाचरितदुष्कर्मयोगेनाजन्मतोऽपि तस्यांगे सकललोकसमूहातिगर्हणीयोऽतीव. दुर्गधः प्रादुत्व. अथ तदय-सहाभिवर्धितातीवदेहदौर्गध्यदूरीखता निखिलापि तरुणतरुणीधोरणी तारतारुण्यगतमपि तं कथमपि नेबतिस्म. निजप्रियतमतरुणतनयस्यापि तथाविधामसह्यावस्थां हदि | विजाव्य पित्रोर्महामनोरथतरुः खांतोत्पन्नाचिंत्यचिंतानलज्वालावलिजालेन समूलमेव ददाद. तो.
For Private And Personal Use Only