________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रदेशी | निःशरणं वा किंचित्कर्मलाघवात्सा तव धेनुर्जाता. तत्र कथमपि कस्यचिदाननान्नमस्कार महामंमाकर्ण्य तमेवार्निशं निजनाषया रटत्यकामनिर्जरोरुघनेन पूर्वोपार्जितपापस्तोम शैलमनं जयत्. ततो मृवा पूर्वाचीर्णनददुष्कर्मावशेषयोगेनेयं तव सुता स्वदेह दौर्गभ्यव्याकुलीकृताखिलोका दुर्गे धानिधाना जातास्ति एवं मुनिवरोक्तं निजसुतोदंतमाकर्ण्य विस्मितमानसो धनमित्रो विलापपरां निजतनयामाश्वास्य विनयेन वाचंयमेंद्रं नमस्कृत्यापृछत, हे भगवन् ! युष्मादृशा महामुनयोऽस्मिन जगति खलु निःकारणमेव परोपकृतिकर्मतत्परा भवंति छतोऽस्याः परिदेवनपराया वराकाया म तनयाया वशिष्टमपि दुष्कर्म यथा नष्टं जवेत्तथा कमप्युपायं कृपां विधाय यूयं प्रकटीकुरुध्वं ? त न्निशम्य कृपाईकोमलचेता मुनींद्रो जगाद जो कल्याणि ! त्वमय विषादं मा कुरु ? त्वया शुक्लपक्षे रोहिणीदिने श्रीवासुपूज्यजिनेश्वरप्रतिमाचनपूर्वकं निर्जं चतुर्थभक्तन पो विधेयं. एवं सप्तमानाधि कधात्री धरोन्मितवत्सराणि यावत्तत्तपो विधायाभिवर्धितजावेन तदुद्यापनं कर्तव्यं ततो द्रव्यानुसारेण जिनपूजनपूर्वकं चित्तौदार्येण चतुर्विधसंघभक्तिसाधर्मिक वात्सव्यादि विधेयं एवं हे गडे ! शिवानु प्रासादारोहणसोपानपरिपाटिनिनरो दिणीत पो विधानेन त्वमपि सुगंधरेंद्रवनिःसंदेहं सुरनिशरीरा
For Private And Personal Use Only