________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- थाशोकचंऽधराधीशोऽपि सन्नीत्या राज्यं कुर्वन्नसह्यस्वकीयासिरवितेजसा रिपुवर्गान चूकानिव सशो. चरित्रं
कान् विधाय प्रजांभोजपुंजे विकासयन स्वकीयं लोकवांधवत्वं सफलीचकार. अशोकचंडेण सह य. थाकालं विषयसुखान्यनुभवत्यास्तस्याः कुदौ नंदनवनोद्भवाः कल्पपादपा व वांचितार्थप्रदा मनोहरा नव नंदना धन्वन्. ततः प्रशस्तलदणगणालंकृतांगा रूपादिगुणैर्निर्जितनिर्जरकन्यकास्तस्याश्चतस्रः कन्या अभवन्. अथैकदा तौ दंपती स्वकीयसप्तनौमावासगवादस्थी नानाविधनगरकौतुकानि वि. लोकयंती निर्जरानंदरसमनुनवंती क्रीडां कुर्वातेस्म. तस्मिन्नवसरे खोकपालाख्यस्तयोलघुस्तनूजो रोहिण्यंकमलंकरोतिस्म. श्तो निजप्रियांगजन्मनो मरणेनातिविह्वला, करायां निजोरस्तःमतीवकु. ट्टयंती, श्लयकुंतला, तारस्वरमत्यंतं रुदनं कुर्वती, नुत्तरीयपटाबादितानना, मुहुर्मुहुर्मार्ग पतंत्युत्तिष्टंतीच कापि ललना गवादास्थया रोहिण्या राझ्या दृष्टा. तदैवाजन्मतोऽननु तदुःखा चान न्यस्तरुदना रोहिणी विस्मयं लब्ध्वा निजप्रियमशोकचंडं नृपं पृथति, हे स्वामिनियं महिला किंप्रकारं गा. नयुतं नृत्यं करोति ? एवं त्रुवाणां तां रोहिणी राझी राज्यसुखमदिरामत्तां निरंकुशं च ययातथा प्र. जल्पती विज्ञाय कोपाटोपारुणलोचनोऽशोकचंडावनीपालो जगौ, हे धनयौवनाधिकारादिमदोन्मत्ते ।।
For Private And Personal Use Only