SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रदेशी, नंददायिनी, ललाटतटतिरस्कृताष्टमीचंद्रा, जगत्त्रयतरुणीविजयासत्रिरेखालंकृतकंचुकंठी, जगायक- ।। चरित्र वीरमारमहीपाल निवासाय पटकुटीसन्निभोन्नतस्तनस्तक्कदया, मदनानलतप्ततरुणगणशांतये लावण्यरसपरिपूर्णनाभिमंडलगनीरकुंमा, मन्मथावनीपालनिवेशनसिंहासनसन्निनोन्नतोरुनितंत्रमंडला, स्मर गजेंदालानसन्निनोरुबरक्ष्या, रणत्किंकिणिगणोपेतसुवर्णमंजीरकूजसविऋषितचरणारविंदयालंकृ. ता, निर्मलगीलाद्यनेकगुणगणालंकारालंकृतांगा, चतुःषष्टिकलाकलापकलितांतःकरणा रोहिण्यन्नि धाना तयोः सुतासीत. अथ कुरुजंगलदेशे हस्तिनापुरे वीतशोकाख्यनृपस्य विद्युदिवामितप्रभालं. कृता विद्यत्प्रनाभिधाना राश्यवृत्. तयोरशोकतरुरिव पितचित्तविहंगमाघारजूतोऽमंदानंदकदंबकप्रदो ऽशोकाख्यो नंदनोऽनृत्. सकलाकलाकलापकुशलं वयोरूपकुलादिगुणगणालंकृतं तं विज्ञाय मघवा नरेंऽस्तस्मै तां स्वकीयां रोहिणीकन्यां प्रीत्या ददौ. कुमुदोल्लास्यसावशोकचंद्रकुमारश्चंड व तया रोहिण्या सममनुपम विषयसुखानि भुंजानो निजं समयं गमयतिस्म. अथान्यदा वैराग्यरसपूरपरिपूर्णतःकरणो वीतशोकपालो निजमनसि संसारासारतां जावयन स्वीयांगजमशोकचंडं योग्यं विज्ञाय राज्ये विन्यस्य श्रीवासुपूज्याईतोऽग्रे महावतानि जग्राह. अ. For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy