________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१
प्रदेशी, नंददायिनी, ललाटतटतिरस्कृताष्टमीचंद्रा, जगत्त्रयतरुणीविजयासत्रिरेखालंकृतकंचुकंठी, जगायक- ।। चरित्र
वीरमारमहीपाल निवासाय पटकुटीसन्निभोन्नतस्तनस्तक्कदया, मदनानलतप्ततरुणगणशांतये लावण्यरसपरिपूर्णनाभिमंडलगनीरकुंमा, मन्मथावनीपालनिवेशनसिंहासनसन्निनोन्नतोरुनितंत्रमंडला, स्मर गजेंदालानसन्निनोरुबरक्ष्या, रणत्किंकिणिगणोपेतसुवर्णमंजीरकूजसविऋषितचरणारविंदयालंकृ. ता, निर्मलगीलाद्यनेकगुणगणालंकारालंकृतांगा, चतुःषष्टिकलाकलापकलितांतःकरणा रोहिण्यन्नि धाना तयोः सुतासीत. अथ कुरुजंगलदेशे हस्तिनापुरे वीतशोकाख्यनृपस्य विद्युदिवामितप्रभालं. कृता विद्यत्प्रनाभिधाना राश्यवृत्. तयोरशोकतरुरिव पितचित्तविहंगमाघारजूतोऽमंदानंदकदंबकप्रदो ऽशोकाख्यो नंदनोऽनृत्. सकलाकलाकलापकुशलं वयोरूपकुलादिगुणगणालंकृतं तं विज्ञाय मघवा नरेंऽस्तस्मै तां स्वकीयां रोहिणीकन्यां प्रीत्या ददौ. कुमुदोल्लास्यसावशोकचंद्रकुमारश्चंड व तया रोहिण्या सममनुपम विषयसुखानि भुंजानो निजं समयं गमयतिस्म.
अथान्यदा वैराग्यरसपूरपरिपूर्णतःकरणो वीतशोकपालो निजमनसि संसारासारतां जावयन स्वीयांगजमशोकचंडं योग्यं विज्ञाय राज्ये विन्यस्य श्रीवासुपूज्याईतोऽग्रे महावतानि जग्राह. अ.
For Private And Personal Use Only