SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी- मणितुब्योऽस्ति. सुगतोपदिष्टो धर्मस्तु संसारापारपारावारपातनपाषाणसनिमोऽस्ति. अपात्र बुधधः मी धैकचक्षुषः पितुहे निवसतो मे जिनधर्मपालनं दुष्कर. अतो देशांतरे गत्वा निजभाग्यपरीक्षा पपूर्वकमहं जैनधर्ममाराधयिष्ये. इति विचिंत्य देशाटनकृतनिश्चयोऽसौ निशावसाने देहचिंतामि. षेण गृहानिःसृत्य देशांतरं ययौ. पितृभ्यां बहुधा गवेषितोऽपि यदा स न प्राप्तस्तदा पश्चात्तापपरौ तो हावयमितं दुःखमनुजय कालक्रमेण पंचत्वमाप्य महामिथ्यात्वानिलप्रेरितौ दुर्गतिं प्रापतुः. सुं. दरोऽपि देशांतरे लब्धसशुरुसंगमो जिनोक्तहादशश्रावतव्राताराधनपरः, समुपार्जितामितद्रव्यो विहितानेकजिनमंदिरादिशुभकार्यः, क्रमेण लब्धसंयमः, प्रबोधितामितव्यजनः प्रांते कृतानशनः केवलावलोकमुपाये शिवसुखजागनृत्. एवं हे प्रदेशिनृपाल ! वातमिथ्यात्वोपविषा निपीतसुगुरूपदेशामृतवारा भयंकरजवतष्णानचिन्ता धने के जव्यांगिनो मुक्तिमहिलासंगभाजो भवंति. श्त्याकर्णितसुंदरसुंदरवरनिदर्शनः प्रदेशिनुपालः स्वकीयचेतसि चमत्कारमापनो रिप्रमोदभ. रोचवसितहृदयो जगाद, हे स्वामिन ! नवदुक्तसुंदरनिदर्शनाविन्तं गुरुतत्वं युष्मदीयाननपंकजोनवविविधवचनरचनरजःपुंजप्रमार्जिते मम हृदयादर्श संक्रांतं. अथाहं तीर्थकरवरगिरिवरोनवेन भव- ।। For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy