________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रं
प्रर्दशी तानेकतारकोत्करदशनावलिकलितं कराल स्वाननं विकास्य गलित व सकलोऽपि दिनकरोद्भवस्ते.
जःपुंजो विलयं ययौ.
अथ प्रदेशिनुपालोऽपि सुखनिद्रया रात्रि निर्गमय्य मंगलतर्यवर्य निनादाकर्ण नगतनिःप्र. भाते दिनकरकरनिकरस्पर्शेनोबितो निजसुहृच्चित्रसारथेरागमनं विलोक्यन् वातायने तस्थौ. चित्र सारथिवि प्रातर्गतनिको निजसहन्नपसम्यग्दर्शनोपेतजिनधर्मावाप्त्यत्सकोऽविलंवमेव स्यंदनं स ज्जीकृत्यानंदप्रेरित श्व नृपावासे समाययो. ततस्तो हावपि स्पंदनारूढी मुनिवरचरणारविंदनमनो सुकौ पथि विविधवार्तालापं कुर्वतौ नानारण्यवरेण्यकौतुकानि विलोकयंती मुनिगणचरणन्यासप. वित्रिते मृगवने प्रापतुः. तत्र रथादवतीर्य तौ हावपि केशिकुमारगणधरे विनयेन प्रणम्य ययास्थानमुपविष्टी. ॥ इति श्रीजामनगरनिवासिपंडितश्रावकहंसराजात्मजहीराला तेन विरचिते श्रीप्रदे. | शिजपालचरित्रे गद्यबंधे तृतीयः सर्गः समाप्तः ॥ श्रीरस्तु ।
For Private And Personal Use Only