________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- क्रियापरैर्गौतमायनेकतपोधनयुतः प्रातिहार्याष्टकविराजितो निर्जरनिकरनिर्मितस्वर्णपंकजोपरि संचचरित्र
रन् ग्रामाकरपुरादौ भव्याब्जानि प्रबोधयन श्रीवर्धमानजिनेश्वरः समाययो. तत्रैवं श्रीवीरतीयेशं स. मवसृतं ज्ञात्वा वनपालोऽतीवहृष्टहृदयो मनोहरफलपुष्पपाणि पतेर्वर्धापनाय शीघं गजदारं संप्राप्तः. तत्र सभास्थं नृपति नत्वा ललाटबघांजलिविनययुतः श्रीवीरजिनागमनोदंतेन वर्धापयामाम. पो. ऽपि वनपालमुखाजिनागमनं श्रुत्वा प्रमोदप्रकरपुलकितांगस्तस्मै संतोषदानं दावा तं व्यसर्जयन. ततस्त्यक्तसिंहासनो नृप उत्तरासंगं विधाय श्रीवीरदिशमुद्दिश्य सप्ताष्टांहिमितां नृमि जगाम. ततः प्रनु मनसि निधाय कृतत्रिप्रणामो नृपो मुक्ताशुक्तिमुद्रां विधाय गंभीरस्वरैः स्तवतिस्म.-श्रीसिघा र्थकुलांबरे दिनकरं नव्यांगिनां मुक्तिदं । बाह्यान्यंतरशत्रवर्गदलनप्रहैकसत्त्वं जिनं ॥ संसारांबुधिसंपतत्सुभविनामालंबनं दीपवत् । सनत्या प्रणमाम्यहं त्रिजगतामीशं महावीरकं ॥ १ ॥ देवेंासु. स्मानवेंमतिं मिथ्यात्वविध्वंसकं । त्रैलोक्यातिविनाशिनं गुणनिधि नव्यौघसंतारकं ॥ भावदा यकशुखदर्शनयुतं सत्साद्यनंतस्थिति । सत्या प्रणमाम्यहं त्रिजगतामीशं महावीरकं ॥ ॥ सं. सारब्रमधर्मतप्तमनुजान सबतिभावप्रदं । जैनोक्त्यमृतपानपुष्टमनुजान कल्याणसंपादकं ॥ लोकालो
For Private And Personal Use Only