________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| रोग्रतराग्निदुःखशमने प्रारूपयोदोदकं । शीलं मर्वसुखैककारणमतः स्यात्कस्य नो संमतं ॥१॥ चरित्रं
तस्या लावण्योपेतं मनोहरं रूपं निरीक्ष्य लऊया व्याकुलीनता नागकन्या पानाले, लक्ष्मीः पद्मद्र हे सुरस्त्रियोऽन्याश्च स्वर्गपुर्या जगाम. सुरपतिः पौलोम्येव तया समं नित्यं नानालीलाविलासेन पं. चादासुख वनोदकीमां कुर्वन् नपः सुखं निजसमयं गमयतिस्म. जैनधर्मविचारझसत्प्रीतिझनादिरन. त्रयाराधकवाचंयमचयसद्भक्तिस्त्रिकालं जिनार्चनपरश्चतुर्विधमंघमन्मानकमानमो विनयादिगुणगणा लंकृतः सुपात्रदानसक्तहृदयः षविधावश्यकलीनचित्तो ज्ञानोपेतक्रियायुतश्रामोचितहादशावतपाल. नपरोऽसौ पो विधिपूर्वकं मदा जनधर्ममाराधयन निजजन्म सफलं करोति. यतः-त्रैलोक्ये जि नपूजनं प्रतिदिन संघस्य सन्माननं । स्वाध्यायो गुरुसेवनं च विधिना दानं तथावश्यकं ।। शक्क्या च व्रतपालनं वस्तपो कानस्य पावस्तथा । सैष श्रावकपंगवस्य कथितो धर्मो जिनेप्रागमे ॥ १ ॥ अथान्यदा कोकिलकुखमधुरकलकतावोल्लसितजनहृदयोतामंदानंदे मंजरीपिंजरीनृतानेकाम्ररु घटाबादितचंडरश्मिरश्मिनिचये सौरज्योपेतकुसुमामंदमकरंदासक्तरोलंबमालाऊंकाराहूनानेकपारपरि वारपरिमंडिते तनगरोपांतस्थामशालवने नानानिग्रहलचित्रलब्धिगणालंकृतैः सुसंविमझानोपेत
For Private And Personal Use Only