________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-| षेण पूर्व गृहीतो लोहमारो न मुक्तः, ताम्रनारश्चापि न समादृतः. सार्थपुरुषैर्वहुवारं प्रतिबोधितोऽ: चरित्रं
पिस निजाग्रहं नामुंचत, प्रत्युताकययच्च बहुकष्टेन लब्धमेनं लोहजारं कथमप्यहं नो मुंचामि. त. | तोऽग्रे गबशिस्तः स्वतेजःस्तीमतिरस्कृतकामुदं प्रनो रूप्याकरो दृष्टः, प्रमुदितैश्च तैस्ताम्रभारं त्यक्त्वा
दारिद्यस्य जलांजलिदानपूर्वकं रूप्यचारः संगृहीतः. स जडस्तु तैहुक्तोऽपि स्वकीयं मूर्तिमदौर्ना ग्यमिव मस्तकोत्पाटितं लोहारं न तत्याज. ततः क्रमेणा मद्भिस्तैः सहस्रकिरणकिरणाकर श कार्तस्वराकरो विलोकितः. तदा बुधिमद्भिस्तैः स्वल्पमुख्यं रूप्यनारं त्यक्त्वा स्वसौनाग्याकार व स स्वर्णजारः संगृहीतः. दोर्भाग्यपिशाचाविष्ट व स मूर्खस्तु तत्कथनममन्यमानः स्वकीयं लोहजार नो त्यक्तवान. पुनरग्रे गतस्तैववैमूर्यादिमणिरत्नाकरो वीक्षितः, तदा लक्ष्मीदेवीकटादितरिख तत्कृ पोपकार बहु मन्यमानैरधिकतमऽविणगणस्पृहयाबुभिस्तैः कनकनारमुत्सृज्य वज्रादिरत्नभारः संगृहीतः. स महामृढपुरुषस्तु तैर्बहुवारं प्रबोधितोऽपि निजान्निनिवेशपिशाचपरान्त व रत्नाकरानादर परः स्वकीयं लोहनार न तत्याज. अथ ते सर्वेऽपि पश्चानिवृत्त्य स्वस्थाने समागत्योपार्जितामितद्र. विए। वरभोजनाबादनााल्लसितहृदयाः सुखभाजोऽजवन्. स लोहनारवाही मूढपुरुषस्तु पश्चात्तापपरो.|
For Private And Personal Use Only