________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी टुमिथ्यात्वझुटाकेन प्रक्षिप्तस्येतस्ततो विलोड्यमानस्य, पंचादविषयानेकनकचक्रमकरादिजलचरनिः || चरित्र
करैः पराव्यमानस्याझानांधत्वेनालब्धपारस्य ममाद्य ध्वजा दशु नलदाणलदितं भवञ्चरणोरुपवहणं करगोचरीनृतं, तदवलंबनेनाविलंबितमेवाहमेनस्यालब्धपारस्यापि संसारपारावारस्यापरपारं प्राप्स्ये. परं कुलक्रमागतमेनं मिथ्यात्वधर्म मुंचतो मम हृदयं लजापिशाची व्याकुनीकरोति. एतन्नृपोक्तं श्रुत्वा स्वकीयशुभ्रोरुदंतालिकिरणैर्नृपते विस्वर्गामितसुखानां वर्णिकां दर्शयन्निव मुनींदोऽपि मना. स्मित्वा प्राद, भो धरणीपते ! मयैकं निगद्यमानं निदर्शनं वं सावधानतया शृणु ? पतिजगाद स्वामिन् भवमुच्यमाननिदर्शनाकर्णनायाहमवहितोऽस्मि. मुनींद्रो जगाद
दारिद्यपिशाचपरावृतः कश्चिद् ग्राम्यसार्थो द्रव्योपार्जन हेतवे स्वग्रामानि सृत्य सिंहव्याघच्या लादिव्याकुलां विकटाटवीमुवंध्य क्रमेणैकं लोहाकरं प्राप्तः. तत्रलोहानिकरं विलोक्य हर्षाफलहदयास्ते तल्लोहग्रंथिं वध्वा स्वशिरस्सुत्पाट्याने चलिताः, क्रमेण च ताम्राकरं प्राप्ताः. तदा तैर्मिलित्वे. ति विचारितं यलोहं त्वल्पमूल्यं, तानं च तदधिकमुख्यमत एतल्लोहं मुक्त्वा तानं स्वीकुर्मः. इति वि. | चिंत्य तैर्मूर्तिमदारिद्यमिव लोहगारं दुरे निक्षिप्य ताम्रभारोंगीकृतः. परं तन्मध्यादेकेनातीवमूर्खपुरु
For Private And Personal Use Only