________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी || करचरण, कटाक्षेषुवार विदोपपातिताने कयौवनोन्मत्तकामिजन चित्तपतवित्राता सूरीकंता निधाना रा चरित्रं ी बनव. तया सहाहर्निशं पंचेंद्रियविविधसुखान्यनुभवतस्तस्य राज्ञः सुकुमालपाणिपादः सर्वलक्ष लक्षितांगोपांगः सुत एकः समजायत. कृततजन्मोत्सवेन राज्ञा स्वजनयोजनपूर्वकं तत्सादिकं तस्य 29 सुतस्य सूर्यकंत इत्यभिधानं चक्रे पंचधावीनिः पाव्यमानः पितृन्यां च लाब्यमानोऽसौ बालः वि. तृमनोरथैः सह वर्धमानः क्रमेण पंचवार्षिको जातः ततो नृपस्तं योग्यं विज्ञाय कलाकलाप ग्रहणरास-मानपूर्वकं कलाचार्याय समर्पयत्. पथ स सूर्यकंतोऽपि पूर्वकृताग एय पुण्य संचारप्रभावतोऽल्पकालेनैव सुरगुरुवि सकल कला कला पकुशलो बज्रव क्रमेण तारुण्यारण्य विहारेण तं पंचशरमृगयुशरत्रात विषहृदयं विज्ञाय पितरौ तदौषधी तप्रमदाधरामृतपानकृते तस्य लाव एयरसरसीनिभां चारुरूपापास्ताप्सरोवृंदां सुकुलोद्रवां राजकन्यां पर्यणाययत्. तदनंतरं राज्ञा सकलमं विसा मंतसादिकं तस्य युवराजपदं समर्पितं. अथ स सूर्यकुंतकुमारोऽपि सकलराजकार्येषु निपुणीभूय कोशागारादिनिखिल राज्य चिंतां करोतिस्म. यथास्य प्रदेशिनुपस्य राजनीतिज्ञो बुधि निर्जित सुरगुरुरुत्तमगुणगणालंकृतः चित्राख्यः सारथिः परमसुहृदस्ति नानाराजकार्य विचक्षणत्वेन नृपस्तस्य क्रय
For Private And Personal Use Only