________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरित
प्रदेशी-|| देवाय सदायोजनविस्तृत विविधमणिरत्ननिर्मितनिजविमानसजीकरणाया दिशत. सोऽपि स्वाम्यादेशं ।
सब्ध्वा वज्रौर्यनिर्मितानेकन्तनसुशोजितं, नानारत्ननिर्मिनाने कमोपानपंक्तिविराजितं.निमलमौक्ति कोत्करानेकस्तबकममितं. सूर्यचडाश्मादिविविधरत्नोत्करविनिर्मितानेकतोरणालिममलंकृतं. सुखकरसुकोमलस्पर्शसारमारन्योपेतं, नृत्यामक्तपणांगनोरुपंक्तिमंडितं. नंद्यावर्त्तमुवर्धमानकलशश्रीवत्मचदाम नमीनखस्तिकदर्पणाचलंकृतं. पुष्पावत्युवचारुगंधोन्मत्तबमरराजिविराजिनऊंकारनादप्रमादितामर गणं, नानावर्णपताकिकालिचित्रितांबरं. कुंदाधनेकपुष्पमालालंकृतवदःस्थलानेकपांचालिपस्किम्तिं, कृष्णागुर्वाधनेकसुरजिऽव्यधूपौघमघमघायितं, स्फटिकरत्नतलविराजितं, व्याघोरजवराहसिंहवृषनाय नेकचित्रचित्रितजित्तिकं विमानं व्यरचत्. तत्र विमाने जीमृतांजनगकझालफणिजबूफलमातंगा नकगुंजाधकणवीराशोकबंधुकेभ्योऽप्यधिकतेजोयुक्ता अंजनरत्ननिर्मिताः, वैसूर्य केकिकंवमधुकृन्नीलो. त्पलनीलाशोकशुकादिवातिशायिनीलरत्नमंमिनाः, चंपकसुवर्णकुंष्मांम्प्रसूनातिरेककांतियुक्तपीतव पर्णरत्नालंकृताः, सिंदूरप्रकरप्रवाल निकरागस्त्योद्मातिप्रभातोऽधिकरक्तकांत्युपेतसन्माणिक्यरत्नबंधुराः, | हंसपदकुमुददीराब्धिफेनरूप्याचलज्योत्स्नाश्रीखमादिशुनपदार्थातिशायिसहज्ररत्नोपेता अनेके गवा ।।
For Private And Personal Use Only