________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
प्रदेशी नपि देवदेवीगणान् यतवत्स्वामी सूर्याभः श्रीवर्धमानजिनेश्वरवंदनार्थ जंबूहीपे दक्षिणभारते श्राचरित्र
मलकल्पोपांतस्थाम्रशालवने याति, श्रतो यूयं सर्वेऽपि स्वस्वपरिवारसिमन्विता निजनिजयानसमारूढा वेगतस्तत्र समागबत ? यतो धर्मोद्यमविधौ विलंबो न कर्तव्यः. एवं वारत्रिकमुद्घोषणां वि. घाय तं सुखराभिधं महाघोषं सुघंटं ताडय? कृत्वा चैवमेनां मदीयाज्ञां पुनमें समर्पय ? श्रुत्वैवं प्र. भोगिरं स्वाम्यादेशकरणैकहृदयः सोऽनीकाधिपतिरपि पूर्वोक्तोद्घोषणापूर्वकं वारत्रिक सुस्वरघटनादं विधाय पंचेंख्यिदिव्यसुखासक्तानां सर्वेषामवि देवदेवीगणागं प्रमादानाजागरणं कृतवान. सुस्वरघंटानादश्रवणप्रमुक्तप्रमादनिद्राः स्वस्वामिसूर्याजदेवस्याझा मुकुटमिवोत्तमांगस्थां विधाय वीरवंदनगमनप्रमोदरपुलकिलांगा सर्वेऽपि दवदेवीगणा नजनिज विमानस्था स्वस्वपरिवासिमन्विता वेगेन तत्रागमनोत्सुकाः मंजाता. केचिङिानेंद्रयात्रार्चनागृत्सुकहृदयाः, केचित्कौतुकैकविलोकनार्थिनः. के चित्प्रश्नव्याकरणार्थिनः केचिज्जीनमिदमस्माकमित मन्यमानाः केचिज्जिनवानरचनानंगिश्रवणार्थिनः, केचिच्च स्वस्वामिप्रेमवंशवदाः, केचिच्च स्वप्रेमहाजनपमदाजनप्रेरिता नानाविधालंकारालंकृतां. | गास्तत्र सूर्याजांतिके सुराः समाययुः. एवं तान समेतानालोक्य प्रमुदितः सूर्याभदेवो निजानियोगिक
For Private And Personal Use Only