SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चग्नि प्रदेशी-|| कालीपुत्रेणेत्युक्तोऽपि जयदेवो हार तस्मै नार्पयामास. अय तान्यां गृहांगणानिष्कासितः काली ! पुत्रस्तु महाकोपाटोपोत्कटाननो पुतं तन्नगरपपार्श्व गत्वा निजहारोदंतमकथयत्. पोऽपि जयदे. वपरशुगमौ समाकार्य हारवृत्तांतमबत्. तदा परशुरामेण मूलादारन्य हारस्य निखिलोऽप्युदंतो नृ पाग्रे प्रकटीकृतः. तदा नृपेण जयदेवायोक्तं नो जयदेव ! तं हारं त्वमत्र समानय ? यथाहं तं वि. लोकयामि. जयदेवेनापि तुर्ण समानीय हारो नृपाय दर्शितः. अथ नानाविधामृत्यरत्नजटिलं तं हारं विलोक्य लोभपिशाचा जिभूतो पो हारग्रहणेलया कालीपुत्रप्रत्युवाच, नो कालीपुत्र ! यदि वं निदोषोऽसि तदा त्वं सलिलपूर्णवाप्यंतःस्थितांचंमिकां पद्मसंचयैः समर्चय? नपोक्तं श्रुत्वा धृ. ष्टोऽसौ स्तेनस्तु मकरादिरुद्रजलचरोपद्रवयुतायां वाप्यां प्राविशत. प्रविष्टोऽसौ च जनसमदं तत्क्षणमेव चंमिकया कोपेन मारितो मृत्वा नरकावनिं ययौ. अय लोभाभितो नरेंद्रः परशुराममपि निजनिर्दोषत्वप्रकटनाय चंमिकार्चनार्थमादिशत्. सोऽपि नृपादेशं प्रमाणीकृत्य सुस्नातः परिहितोरुवस्त्रो नमस्कार हृदि स्मरन वाप्यां प्राविशत्. इतस्तन्नियमप्रजावेणाकृष्टा परिहा जलदेवी फुतमेव तत्र प्रकटीय लोकसमदं परशुरामंप्रत्युवाच. हे वत्स! त्वं मनसि मनागवि खेदं माकार्षीः. अथ देवी For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy