________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
प्रदेशी-|| वन् ! कृपां विधाय संसारसागरतरणतरंभनिनं संयमं मह्यं समर्पय ? कृपानिधिमुनीशोऽपि मां योग्यं । चरित्रं
विज्ञाय संयमालंकारदानेनालंकारयामास. तदादितोऽहं निरतिचार संयमं पालयन् धरणेंद्रानुझ्या कायोत्सर्गादिधर्मध्यानपरो नानाविधतपोविधानकपरायणो महीमंडले विचरामि. एवं गनीरघनघना घनगर्जनतुल्यां मुनींऽवाचं निशम्य मंत्रिपुत्रः परशुरामोऽपि मयुर श्वामंदानंदपरंपरां संप्राप्य ल. लाटतटबघांजलिपुटो मुनीशंप्रति विज्ञपयामास. हे भगवन् ! ममोपरि कृपां विधाय तृतीयं श्राव तप्रवहणं च समर्प्य सांयात्रिक व त्वमस्मादपारसंसारपारावारतो ब्रुमंतं मां निस्तारय ? मुनींडोऽपि तं योग्यं विझायादत्तादानविरमणरूपं तृतीयं श्राव्रतं तस्मै प्रदायान्यत्र विजहार.
श्रय परशुरामोऽपि गृहीततृतीयश्रावतसबलशंबल इंद्रप्रस्थनगरमध्ये जगाम. सत्तनगरवा स्तव्यो जयदेवाख्यश्रेष्टी नगरमध्ये ब्रमंतं तं परशुराममिंगिताकारेण सज्जनं विझाय निजगृहे स. मानयत. जयदेवेन भोजनाबादनादिसत्कृतः परशुरामस्तस्य गृहे निवसन्निजसमयं गमयतिस्म. त. दीयसाहित्यगायनवादित्रवादननृत्यादिकलाकलापातीवतुष्टस्य जयदेवस्य परशुरामेण सह बुग्योद | कनिन्नं परमं सौहार्दमनवत्. अथैकदा तो हावपि सुहृदौ ग्रीष्मौ जलक्रीमाकरणेच्या पुष्करनि।
For Private And Personal Use Only