________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३
प्रदेशी- नेकोत्तुंगशिखरनिकरालंकृताईपासादश्रेणिचित्रितांवरांगणायां कौशांब्याख्यनगर्या पूर्वभवे त्वमेको । चरित्रं
निजकुलपरंपरागतजैनधर्माराधको वणिग्वरोऽनवः. अथैकदा साधुमुखार्मरहस्यं श्रुत्वा त्वया भावेन श्राव्रतान्यंगीकृतानि. क्रमेण कियता कालेन वाम व त्वममि पुत्रपुत्र्यादिपरिवारपरिवृतः संजातः. क्रमेण च तान सुतांगजादीस्तारुण्यसंगतान विलोक्य तहिवाहचिंता तव चेतसि समुत्पन्ना. तद्विवाहार्थ ऋरिद्रविणोपार्जनकलालसेन त्वया पूर्वगृहीतश्रावतानि क्रमेण शिथिली. कृतानि. विशेषेण विस्मृततृतीयव्रतेनेव त्वया कूटतोलमानैाहकवचनं विधाय रिद्रविणोपार्जनं कृतं. कियता कालेन शातत्वदीयकूटचेष्टितेन यमेनेव नृपारदकेण त्वं धृतः. नृपकृतामितद्रव्यदंग स्त्वमनालोचितपापनरः क्रमेण दुर्थ्यानपरो मृत्वा किविषदेवोऽभवः. ततश्श्युत्वा त्वमिह दत्तश्रेष्टि गृहे पुत्रत्वेन समुत्पन्नः, पूर्व गृहीतवतखमनतोऽदत्तादानतश्च तवेह सकलमपि द्रव्यं नष्टं. संसारे सर्वेऽपि प्राणिनः स्वकृतकर्माण्यनुभवंति, अतोऽधुना त्वं खेदं मा कुरु ? एवं मम श्रवणप्रणालिका प्रविष्टमुनीशोपदेशामृतशीतलधारया धनादिप्रणाशातीवदुःखसंतापसंतप्तं मम हृदयमुपशांतं. अय लब्धजातिस्मरणोऽहं सादादिव पूर्ववं स्मृत्वा संसारोदिनः कृलांजलिपुटो मुनीशमप्रार्थयं, हे भग
For Private And Personal Use Only