SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशीचरित्र १० सचिवो हारापहारं विज्ञाय दंदशूक व निःशूकोऽतीवकोपारुणलोचनो विषोद्गारसन्निनां वाचं पुत्रं प्रत्युवाच. रे दुराचार ! रे मुदशिरोमणे! रे निर्लज्ज ! साहित्यैकरसमदिरोन्मत्तचित्तेन त्वया चुप हारमप्यरदता स्वकीयं सकलमपि कुटुंब प्राणसंदेहदोलाधिरूढं कृतं. सरस्वत्येकरसाकुलस्त्वं विप्लव कारिजलप्रवाह श्व कुलवयं विध्वंसयन् सकलमपि स्वपरिवारमापदपारपारावारपातनैकसमर्थो जातः. अथ मा दर्शय मे त्वदीयं वदनं, मदीयगृहाच त्वं दुरं प्रयाहि ? एवं पुत्रं निर्नार्जुनसचिवश्यु तफालः पंचानन श्वातीवम्लानास्योऽयाहं नृपस्य किमुत्तरं दास्य इति चिंतातुरो निजगेहांतरं य. यो. अथ पित्रेति तर्जितः परशुरामोऽपि निजप्रमादेन हारापहार विहाय मनस्यतीवखिन्नो निशा यां त्यक्तनिजनिकेतनो मानन्रष्टपंचानन व गहनं वनं विजदार. एवं निशायामेव क्रमान्यां का. मन क्रमेण ताहनं वनमुलंध्य प्रातः प्रजाकर श्व दीप्तदेहकांतिः परशुराम इंद्रपस्थानिधं पुरं संप्रा. तः. तत्राम्रजंबूजंबीरकदंबाशोकादिविविधवृदाशीतलबायाविनिवारितचंमरश्मिरश्मिनिकरे कुसुमोद्या. ने पथश्रमापनोदार्थ संस्थितः. तत्र नातिदूरे सुकुमालरक्तपल्लव विराजितेऽशोकवरतरुतले जंगमतीर्थमिव संस्थितं, सूत्रस्वाध्यायैकध्यानपरायणं, मूर्तिमंत शांतरसमिव स्पृहणीयाननं धर्मयशोऽभिधं For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy