SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी परंपरामधिगबति. एवं पित्रा बहुक्तोऽपि सरससरस्वत्या वशीकृत श्व तदासक्तस्वांतः परशुरामो गृ. ।। हादिव्यापारपराङ्मुख एवासीत. विविधकविवरविनिर्मितामितरसालंकारालंकृतकाव्यरसास्वादैर्धात । कामवासौ नोजनसमयातिक्रमणमप्यवगणयतिस्म. सरस्वतीकंठाभरणा अनेके महाकवयस्तदीयकाव्यर ११॥ सास्वादगुणाकृष्टा व दूरदेशादपि समेत्य राजानं सचिवसंचया व तं परिवेष्ट्य विविधकाव्यवि. नोदेन प्रीणयंतो निजसमयं गमयंतिस्म.. अथैकदा पेन स्वकीयोऽनेकमणिमाणिक्यमौक्तिकादिमंडितो रत्नहारो नांमागारे रक्षणार्थ तस्मै स्वार्जुनसचिवाय समर्पितः. मंत्रिणापि सहारो निजतनयाय परशुरामाय समयॊक्तं, भो वत्स! त्वयायं हारः सम्यग रक्षितो राजनांडागारे स्थाप्यः, इत्युक्त्वा सचिवस्तु राजसन्नायां संप्राप्तः. परशुरामस्तु तं हार पार्श्वे संस्थाप्य गूढतत्वार्थतर्कशास्त्रविचारैकाग्रचित्तो जनानां गमनागमनं न वेत्तिस्म. श्तश्चौर्यकलाकलापकुशलः कपटनाटकैकपटुः कालीसुतनामा सचिवसेवकस्तं हार करलाघवेन जहार. साहित्यरससागरे मानवल्लीनः परशुरामस्तु हारं संहरंतं तं सेवकं न ददर्श. श्रय कियता | कालेन गवेषयतावि परशुरामेण स हारो निर्नाग्येन निधिखि कापि न लब्धः अथ सायं समेतः For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy