________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कमेवि.
पाका
॥३४॥
सेतरत्वं ज्ञापयति । ततश्चैते त्रसादयः सेतरत्वासादिविंशतिरिति संज्ञा लभन्ते । इति तयोरभिधानं नाम त्रसनाम टीकाद्वयोस्थावरनाम च । बादर २३ सूक्ष्म २४ पर्याप्ता २५ऽपर्याप्त २६ च ज्ञातव्यम् ॥ ७३ ॥'पत्तेयं साहरणत्ति' प्रत्येक २७ पेतः॥ साधारणं २८ ॥ थिरमथिरत्ति' स्थिरा२९ऽस्थिर १० शुभा३१ऽशुभं ३२ च ज्ञातव्यम्। सुभग ३३ दुर्भगनाम ३४, इतिपूर्व-18 वद्वादरादिभिर्योज्यम् । 'सूसर तह दूसरंति' तथा सुस्वरं ३५ दुःस्वर ३६ चैव ॥७॥'आइजमणाइज्जत्ति' आदेया ३७ऽनादेयं ३८ “जसकित्तिनाममजसकित्ती यत्ति” यश कीर्त्तिनामा ३९ऽयशःकीर्त्तिनाम ४० चेति सुस्वरादिभिर्निर्माणादिभिर्योज्यम्। अनुस्वारलोपागमव्यत्ययादिकं प्राकृतत्वादवसेयम् । निर्माणं ४१ तीर्थकरम् ४२ । इति द्विचत्वारिंशद्भेदाः। उत्तरभेदप्रस्तावनामाह-भेदानामपि द्विचत्वारिंशद्रूपाणां भवन्तीमे भेदाः सप्तपष्टित्रिनवतित्र्युत्तरशतलक्षणाः।इति गाथापञ्चकार्थः ॥७५॥
तत्र सप्तषष्टिमाहगइ होइ चउब्भेया, जाईवि य पंचहा मुणेयवा। पंच य इंति सरीरा, अंगोवंगाइं तिन्नेव ॥ ७६ ॥ ___ व्याख्या-गतिः भवति' जायते 'चतुर्भेदा' चतुष्पकारा नारक १ तिर्यङ्२ नरा ३ऽमर ४ लक्षणा। जातिरपि च पञ्चधा 'मन्तव्या' ज्ञातव्या एकेन्द्रिय १ दि २त्रि ३ चतु ४ पश्चेन्द्रिय ५ रूपा । न केवलमेकविधा जातिः पञ्चविधाऽपि इत्यपिशब्दार्थः। 'चा' पूर्वया गत्या सह समुच्चयार्थः । पञ्च च भवन्ति शरी-18 राणि औदारिक १ वैक्रिया २ऽऽहारक ३ तैजस ४ कार्मण ५ लक्षणानि भवन्ति' जायन्ते। अङ्गोपाङ्गानि ॥३४॥ त्रीण्येव भवन्ति औदारिक १ वैक्रिया २ऽऽहारका ३ऽङ्गोपाङ्गरूपाणि, तैजसकार्मणयोरङ्गोपाङ्गाभावादित्यव
For Private And Personal Use Only