________________
Shri Mahavir Jain Aradhana Kendra
कर्मग्रन्थ॥ २ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शक्नुयाम | ज्ञान-सविवेकश्रद्धा- क्षमा- विनय - सरलतोदारतादिभिरात्मीय गुणैरान्तरी योग्यता ज्ञायते । पुष्कलधन -सत्पुत्रप्राप्ति - श्रेष्ठकुलजन्मादिभिश्व कीर्तिर्विवर्धते । एष समयोऽपि परिणामः कर्मजन्य एव यथावत्कर्मतत्त्वाभ्यासी चोत्कान्तिमापकक्रमेणैव प्रवर्तते । अपक्रान्तिकारणेभ्यश्च व्यावर्त्तते । स्वीया वर्त्तमानदशोत्कान्तिपथमायातुमुपयोक्तव्येत्येतदेव कर्मतत्त्वज्ञानस्य मुख्यं प्रयोजनम् । कर्मतत्त्वज्ञानाद्विना लब्धान्यप्युत्क्रान्तियोग्यानि साघनान्यपक्रान्तिसाधनतया परिणम्यन्ते । ततः कर्मतत्वज्ञानमवश्यसंपाद्यम् ।
तदीयज्ञानोपायः
कार्मणकार्यकारणभावशृङ्खलायाः परिपूर्ण यथार्थे च ज्ञानं यद्यपि शुद्धानुभवेन संपाद्यं, परन्तु तादृगनुभवो नैकपदे संपद्यते । तादृशानुभवस्य द्वादशाक्षयः प्रारम्भस्तु शास्त्रादेव शक्यः । कैश्चित्पुण्यनामधेयैः कर्मतत्त्वं साक्षात्कृत्य शास्त्रद्वारा तज्ज्ञानमस्मासु सङ्क्रमयितुं यः प्रयत्नः कृतोऽस्ति सोऽस्मभ्यं बहूपयुज्यते । शास्त्रनिरपेक्षकर्मतत्त्वविषयकशुद्धानुभवप्राप्तरेवसरो यावन्नोपतिष्ठेत तावत्तस्या दिशः प्रतिभासाय तस्यां दिश्यभ्यासमये वर्धयितुं च शास्त्राणि विना कोऽभ्युपायः ।
सविस्तरं विशदतया कर्मतत्त्वप्रतिपादकानि शास्त्राणि -
एतस्मिन्नार्यावर्ते देशान्तरे च भूतभिन्नात्मवादीनि यावन्ति दर्शनान्यात्मानं पुनर्जन्म च स्वीकुर्वन्ति तावत्युं सर्वेष्वपि न्यूनाधिकतया कर्मतत्त्वेन स्थानमवाप्तमेवास्ति । सुरूपकुरूपसुस्वरदुःस्वरपूज्यतातिरस्कार्यतोच्चस्वनीचत्वलाभहानिचिराचिरजीवनारोग्यरोगीत्व किञ्चिज्ज्ञताबहुज्ञताप्रभृतीनां - परस्पर विरोधिविविधात्मदशानां नियामकेन केनचित्तत्त्वेन भवितव्यमेवेत्यास्तीकानामभ्युपगमः । कचिद्दर्शने मायेति कचिच्चाविद्येति कचिद्वा
For Private And Personal Use Only
प्रस्तावना.
॥ २ ॥