SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंच पयामि जनति जेण वि आहारमप्पमत्ते, पक्खिप्पइ जेण संजमो तस्स । उदए सत्तरससयं, मिच्छे पंचेहि रहियं तु ॥६॥६॥ सम्म सम्मामिच्छं, आहारदुर्ग तहेव तित्थयरं । पंच पयडी उ एया, मिच्छंमि उ जाव फिटुंति ॥७॥७॥ नरयाणुपुचियाए, सासणसम्ममि होइ न हु उदओ । नरयंमि जं न गच्छइ, अवणिजइ तेण सा तस्स ॥८॥८॥ सम्मा मिच्छत्तं पुण, पक्खिप्पइ सम्ममिच्छठाणमि । अणुपुवीओ फिटुंति जेण न हु अंतरा गच्छे ॥९॥९॥ सम्मत्तं पक्खिप्पइ, सम्मद्दिहिम्मि जेण तस्सुदओ। अणुपुवीणवि एवं, तेणं ताओ वि खिप्पंति ॥१०॥१०॥ आहारदुर्ग खिप्पइ, पमत्तविरयम्मि जेण तस्सुदओ। तित्थयरं केवलिणो, उदीरणा होइ एमेव ॥ ११॥ ११॥ नवरं पमत्तविरए, पैयडीओ तिन्नि चेव खिप्पंति । केवलिउदया पित्तुं, तम्मि य ताओऽवि वर्कति ॥१२॥१२॥ मीसं उदयइ मीसे, सम्मत्तं चउसु अनिरयाईसु । आहारं च पमत्ते, जोगिजिणिंदमि तित्थयरं ॥ १३ ॥ सत्तरसुत्तरमेगुत्तरं च चउहत्तरी य सगसयरी । सत्तट्टी तिगसट्ठी, उणसट्ठी अट्टवन्ना य ॥ १४ ॥१७॥ निद्ददुगे छप्पन्ना, छब्बीसा नामतीसविरमंमि । हासरइभयदुगुंछाविरमे बावीस पुत्वम्मि ॥ १५ ॥ १८ ॥ पुंवेयकोहमाइसु, अवज्झमाणेसु पंच ठाणाई । बायरसुहुमे सत्तरसपगई उ सायमियरेसु ॥ १६ ॥ १९ ॥ १ "पुथ्वी वि हु एवं" इति । २ "णा उदयसरिसाओ" इति । ३ “पयडीओ तत्थ तिन्नि खिप्पंति" इति । १ "ता चेव वकंति" इति । * एषा गाथा त्रयोविंशतिगाथात्मके भाष्ये नास्ति ततो द्वादशो गाथाङ्को त्रयोदशस्थाने । एवमग्रेऽपि न्यूनः कार्यः॥ AKAALCHANGACASSACH For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy