SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नास्ति प्रमत्तमस्येत्वप्रमत्तः स चासौ संघसश्च तस्य गुणवानलमत्तसक्तगुनसानम् । तथा अपूर्वमनिन यसमिति यावत्करम स्थितियात १ स्सघात २ गुणश्रेणि १ गुणसंक्रन ४ खितिवन्धानां पचानामनि मिसन बस्यासबापू करणः । तथाहि-वृहत्प्रमाणाया ज्ञानावरीयादिकस्थितेरपवर्तमाकरणेन खण्डनमस्पीकर खितिपात अभ्यते । रसस्यापि च प्रचुरीभूतस्य सतोऽपवर्तनाकरन खण्डनमल्पीकरणं रसधातः। एतौ हायपि पूर्वगुणस्थान के विद्या रल्पत्वादल्पावेव कृतवान् । अत्र पुनर्विशुद्धरतीवप्रकृष्टत्वात् बृहत्प्रमाणतयाऽपूर्वाविमौ करोति । तयोपरिसनलितविक जिवनादपवर्तनाकरनावतारितख दलिकस्यान्तर्मुहूर्तप्रमाणमुदपक्षणांदुपरि शिप्रतरक्षपणाय प्रतिक्षणमसंस्थेषगुगल सदिस्चन सा गुणनि:स्थापना चेयम्- इमा पूर्वगुणस्थानकेष्वविशुद्धतरवारकासतो ब्राधीयसीमप्रीत ससी चदलिकखाल्पतरस्यापवर्तनाद्विरचित वान् । इह पुमविशुजवादपूर्वी कालतो इस्वत्तरां पृथुत्तरी प्रभूत तरदलिकखापवर्तनाद्विरचयतीति । तथा बध्यमानशुभप्रकृतिव्यवध्यमानाशुभप्रकृतिदलिकस्य प्रतिसमयमसरूपयगुणला विशुद्धिवसामयनं गुणसंक्रमः, तमपीहापूर्व करोति । तथा स्थिति कर्मणां प्राग अशुद्धत्वाद्राधीयसी बड़वान्, इह तु तामपूर्वी विशुद्धिपशाद इसीयसी बनातीति । एषापूर्वकरणो विधा, क्षपक उपसमका अपणोषशमाहत्वाचे ४ वमुच्यते । राज्यार्हकुमारराजवत् । न पुनरसौ शपयति उपसमबति वा, तस्य गुणस्थानमपूर्वकरणगुणस्थानम् । अस्मिंश्च गुणस्थानके कालत्रयमसिनो नानाजीमानाश्रित प्रतिसमयं यथोसरमधिकवृख्या संख्येयलोकाकाशप्रदेशप्रमाणाम्यध्वनसस्वस्थानानि भवन्ति । तथाहि येऽस्य गुणस्थानकस्य प्रथमसमयं प्रतिपन्नाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते च साम् सबोन म कर For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy