________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब- सतिं तस्वीरमिकसम्यक्त्वलाना । उ कसरी दल न विजार वणदवी पप्य । एवं मिव्ठस्स अणुदए, अवससम्मं लहर जीवो ॥ १ ॥ इति । तस्यां चान्तमतिक्यामुपशान्ताखायां परमनिधिलाभकस्यायां जयेन समयमात्रशेषायामुत्कर्षतः पडावलिकाशेपायां सत्यां कस्यचिन्महाविभीषिकीस्थान कल्पोऽमन्तानुवन्धिकषायोदयो भवति, तदुदये च सासादमसम्यग्दृष्टिगुणस्थानके वर्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित्सासादन याति । चरकाल चावर मियात्वीदयावसी मिटिर्भपतीति ॥ तथा सम्यक् च मिथ्या च दृष्टिस्यासी सम्बमिव्यष्टि सस्य-गुणस्थान सम्वमिन्वादृष्टिगुणस्थानम् । इहानन्तराभिहितविधिना न्धेनोपशमिकसम्यक्त्वेनौषधविशेषकल्पेन्द्र महमकोद्रवस्थानीय मित्रप्रात्वमोहनीयं कर्म शोधयित्वा त्रिभा करोति । तद्यथा-- शुद्ध १, अर्द्धविशुद्धम् २, अविशुद्धं प्रेसि स्थापना- 444॥ तत्र त्रयाणां पुजामांमध्ये यदाविशुद्धः पुत्र उदेति तदा तदुदथवशाजीवार्द्धविशुद्धमईदतितत्त्वश्रद्धानं भवति, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिगुणस्थाममन्तर्मुहूर्त का स्मृशति । सत ऊर्द्धमवपर्ण सम्ययस्वं मिथ्यास वा गच्छतीति ॥ तथा विरमति हा सावधयोगेभ्यो निवर्तते सीति विरतः । “गत्यकर्मण्याधारे च" इति कर्तरि
त्वयः ॥ यथा शयितो देवदत इति । अत्र न विरसोऽविरतः । महा 'तद्भावे कः' इति नपुंसके भावे कमत्यये विरमणं विरतं सावधयोगप्रत्याख्यानम्, नास्य विरतमस्तीत्यवित्तः स पासी सम्यग्दष्टिश्रेत्वविरतसम्यग्दृष्टिः । एवं हि अविरतिप्रत्ययं दुरन्तनरकादिदुःखफलं कर्मबन्धम् । सावद्ययोगविरतिं च परममुनिप्रणीतां सिद्धिसौधाध्यारोहणानिःश्रेणिकल्पां जाननपि न विरतिमभ्युपगच्छति, न च तत्पालनाय यसले अमत्याख्यानावरण कषायोदय विभितत्वात् । उक्तं च- "बंधं
For Private And Personal Use Only