SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीकाद्वयोपेतम् ॥ षडशीति कमसो॥१॥ चउदसमग्गणठाणेसु मूलभेएम बिसटियरेसु । जियगुणजोगुवोगा, लेसप्पवहुंच छहाणा| प्रकरणम्- ॥२॥ चउदसगुणठाणेसुं, जियजोगुवओगलेसबंधाय । बंधुओदीरणाओ, संतप्पबहुंच दस ठाणा ॥३॥" इति गाथावयार्थः ॥२॥ ॥११९॥ . अथ जीवस्थानानि प्रदर्शयन्नाह(मल०) इहाद्यगाथयाऽभीष्टदेवतास्तवस्याभिधानम् । इतरया च प्रयोजनादीनाम् । स चाभीष्टदेवतास्तवो द्विधा, प्रणामतः स्तोत्रतश्च । तत्र प्रयतः प्रणम्येति प्रणामतः, परिशिष्टपदैः स्तोत्रतः । स्तोत्रमपि स्वपरार्थसंपदतिशयाभिधानेन द्विधा । स्वार्थसंपन्नश्च परार्थ प्रतिसमर्थो भवतीति प्रथमतः पूर्वार्द्धन स्वार्थसंपदमाह नितरामपुनर्भावेन छिन्नो द्विधा. कृत आत्मना सह एकीभूतः सन् ततः पृथग्भूतीकृतः, मोहयत्यात्मानमिति मोहो मोहनीयं कर्म, स एव भवचारकविनि र्गमप्रतिबन्धकारितया पाश इव पाशो येन स निच्छिन्नमोहपाशस्तं प्रणम्य । मोहग्रहणं चेह शेषज्ञानावरणीयादिघाति दाकर्मत्रयोपलक्षणम् । यत आह- पसरियविमलोरुकेवलपयासं न ह्यपरिक्षीणमोह इवाक्षीणज्ञानावरणीयादिघातिको प्रसूतबिमलोरुकेवलप्रकाशो भवतीति । तत्र प्रसृतो विस्तृतो विमलो निर्मलस्तदावरणमलस्य निम्शेषतोऽपगमात् , उरुर्विशालः सकललोकालोकविषयत्वास्केवलस्य केवलज्ञानस्य प्रकाशः प्रकाशकस्वशक्तिर्यस्य स प्रसृतविमलोरुकेवलप्रकाशः। शक्तेश्च प्रसरः प्रचुरीभावो न पुनर्बहिर्गमनमसंभवात् । इह प्रकाशशब्दस्य केवलमेव प्रकाशः केवलप्रकाश इत्येवं केवल१ खच परश्च तयोरर्थसंपत् तसा अतिशयः तस्यामिधानं तेनेति समासः । २ "इति सामानाधिकरण्यम-" इत्येवंरूपः कचित् पाठः ॥ ॥३॥ SSC For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy