SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाथा. विषयः कर्मग्रन्थविषया ॥१२॥ २६ SHESARIORSMOCROSS विषयः पत्राकः पृष्ठम्. | गाथा. पत्राङ्कः पृष्ठम्.टनुक्रमणिका मनःपर्यवादिषु दशसु मार्गणास्था ४३-४९ गत्यादिषु सर्वेषु मार्गणास्थानेषु नेषु चक्षुर्दर्शने च संभवज्जीव यथासंभवमुपयोगावतारणम् १७१ २ स्थानानां समतान्तरप्रदर्शनम् १४१ १ ५० मनोयोगादिषु मतान्तरप्रदर्शनम् १७५ २ २४-२५ उक्तशेषेषु मार्गणास्थानेषु यथासं ५१-५२ गत्यादिषु सर्वेषु मार्गणास्थानेषु भवं जीवस्थानप्रदर्शनम् .... १४२ १ __ यथासंभवं लेश्यानामवतारणम् १७६ २ गुणस्थानानां नामोत्कीर्तनम् .... १४३ १ । ५३-६४ गत्यादिषु मार्गणासु स्वस्वस्थाना२७-३३ गत्यादिषु सर्वेषु मार्गणास्थानेषु श्रितोऽल्पबहुत्वविचारः .... १७७१ ___ यथासंभवं गुणस्थानावतारणम् १५७ २ गुणस्थानकेषु जीवस्थानानां निरूयोगानां नामोत्कीर्तनम् .... १६३ १ पणम् .... .... .... १८८२ ३५-४१ गत्यादिष्वनाहारकपर्यन्तेषु सर्वेषु ६६-६९ गुणस्थानकेषु योगानां निरूपणम् १८९ १ मार्गणास्थानेषु यथासंभवं गुणस्थानकेषूपयोगानां निरूपणम् १९१ २ ॥१२॥ योगावतारणम् ......... १६५ २ कार्मग्रन्थिकविप्रतिपन्नकतिपयउपयोगानां संख्याय नामनिर्देशः १७१ १ पदार्थोपदर्शनम् .... .... १९२१ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy