________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाथा.
विषयः
कर्मग्रन्थविषया
॥१२॥
२६
SHESARIORSMOCROSS
विषयः पत्राकः पृष्ठम्. | गाथा.
पत्राङ्कः पृष्ठम्.टनुक्रमणिका मनःपर्यवादिषु दशसु मार्गणास्था
४३-४९ गत्यादिषु सर्वेषु मार्गणास्थानेषु नेषु चक्षुर्दर्शने च संभवज्जीव
यथासंभवमुपयोगावतारणम् १७१ २ स्थानानां समतान्तरप्रदर्शनम् १४१ १ ५० मनोयोगादिषु मतान्तरप्रदर्शनम् १७५ २ २४-२५ उक्तशेषेषु मार्गणास्थानेषु यथासं
५१-५२ गत्यादिषु सर्वेषु मार्गणास्थानेषु भवं जीवस्थानप्रदर्शनम् .... १४२ १
__ यथासंभवं लेश्यानामवतारणम् १७६ २ गुणस्थानानां नामोत्कीर्तनम् .... १४३ १ । ५३-६४ गत्यादिषु मार्गणासु स्वस्वस्थाना२७-३३ गत्यादिषु सर्वेषु मार्गणास्थानेषु
श्रितोऽल्पबहुत्वविचारः .... १७७१ ___ यथासंभवं गुणस्थानावतारणम् १५७ २
गुणस्थानकेषु जीवस्थानानां निरूयोगानां नामोत्कीर्तनम् .... १६३ १
पणम् .... .... .... १८८२ ३५-४१ गत्यादिष्वनाहारकपर्यन्तेषु सर्वेषु
६६-६९ गुणस्थानकेषु योगानां निरूपणम् १८९ १ मार्गणास्थानेषु यथासंभवं
गुणस्थानकेषूपयोगानां निरूपणम् १९१ २
॥१२॥ योगावतारणम् ......... १६५ २
कार्मग्रन्थिकविप्रतिपन्नकतिपयउपयोगानां संख्याय नामनिर्देशः १७१ १
पदार्थोपदर्शनम् .... .... १९२१
For Private And Personal Use Only