________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकम्।
बन्धस्वा- मित्वम्ર૦૮)
CARICA
दारिकमिश्रयोगोऽपि लभ्यते नान्यत्रेति । मिश्रता चात्र कार्मणेनैव सह मन्तव्येति । 'सामन्नदेवनारयवंधो नेओ विउधिजोगे वि' इति, वैक्रिययोगेऽपि सामान्यदेवनारकबन्धो ज्ञेयः। स च प्रागेव प्रतिपादितः, तद्यथा-देवानां सामान्येन चतुरग्रशतं १०४, मिथ्यादृशां व्युत्तरशतं १०३, सासादनसम्यग्दृशां षण्णवतिः ९६, मिश्राणां सप्ततिः ७०, अविरतसम्यग्दृशां द्विसप्तति ७२ रिति । नारकाणां तु सामान्येनकाधिकं शतं १०१, मिथ्यादृशां शतं १००, सासादनानां पण्णवतिः ९६,मिश्राणां सप्ततिः७०,अविरतानां द्विसप्तति ७२ रिति । स्वभावस्थदेवनारकवैक्रिययोगोऽत्र गृहीतः इति गाथाद्वयार्थः२९॥ साम्प्रतं वैक्रियमिश्रयोगेऽपि देवनारकबन्धातिदेशगर्भ सामान्यपदे मिथ्यात्वसासादनाविरतगुणस्थानकत्रयेच तन्निरूपयन्नाहवेउवियमीसम्मि वि, तिरियनराउहि वजिया सेसा।तित्थोणा ता मिच्छा,बंधहिंसाणा उचउणउइं३० एगिदिथावरायवसंढाइचउक्कवजिया सेसा। तिरियाऊणं पणुवीस मोत्तु अजया सतित्था उ ॥३१॥ ___ व्याख्या-वैक्रियमिश्रयोगेऽपि न केवलं वैक्रिययोग इत्यपिशब्दार्थः । अनन्तरं देवनारकवैक्रिययोगोकांः प्रकृती-15 स्तिर्यग्नरायुा वर्जिताः शेषा व्युत्तरशतसङ्ख्याः सामान्येन देवाः १०२, नारकास्तु नवनवतिप्रमाणा ९९ बन्नन्ति । इह देवनारका निजायुषः षण्मासावशेषा एवायुर्बध्नन्ति, अतो मिश्रयोगे उत्पत्तिकाले आयुईयबन्धाभावे ता एव सामान्योक्ताः प्रकृतीस्तिर्थकरोना मिथ्यादृशो देवाः १०१ नारकाश्च ९८ बघ्नन्तीति ॥ ३०॥ अथ 'एगिदि' इत्यादिगाथा वित्रियतेता एव पुनरेकेन्द्रियजातिस्थावरातपनामनपुंसकवेदहुण्डसंस्थानसेवातसंहननमिथ्यात्वरूपनपुंसकचतुष्कवर्जिताः शेषाःसासा
१ "सहेति मन्तव्यमिति" इत्यपि । २ "अविरतानां द्वासप्तति ७२ रिति” इत्यपि ॥
॥११॥
*
*
For Private And Personal Use Only