________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चउरसं १ नग्गोह २ साइ ३ खुजाणि ४ वामणं ५ हुंडं ६ । संठाणा वण्णा किण्हनीललोहियहलिद्दसिया ॥ १४ ॥ सुर-12 भि १ दुरभी २ रसा पण, तित्त १ कडु २ कसाय ३ अंबिला ४ महुरा ५ । फासा गुरु १ लहु २ मिउ ३ खर ४ सी ५. | उण्ह ६ सिणिद्ध ७ रुक्ख ८ऽढ॥१५॥चउह गइवणुपुधी,दुविहाय सुहासुहा विहायगई। गइअणुपुवी उ दुगं, तिगं तु तं चिय नियाउजुयं ॥ १६ ॥ इय तेणउई संते, बंधणपण्णरसगेण तिसयं वा । वण्णाइभेय १६ बंधण १५ संघाय ५ विणा उ सत्तही ॥ १७ ॥ सा बुंधुदए बंधणसंघाया नियतणुग्गहणगहिया । वण्णाइविगप्पा वि हु, न य बंधे सम्ममीसाइ ॥१८॥ वेउबाहारोरालियाण सग ३ तेय ३ कम्म ३ जुत्ताणं । नव बंधणाणि इयरदुसहियाणं तिण्णि ३ तेसिं च ३ ॥ १९॥" अस्या अयमर्थः-पूर्वगृहीतवैक्रियपुद्गलैः सह परस्परं गृह्यमाणान्वैक्रियपुद्गलानुदितेन येन कर्मणा बनात्यात्मा तद्वैक्रियवैक्रियबन्धनम् १ । एवं वैक्रियतैजसं २ वैक्रियकार्मणं ३ । आहारकाहारक ४ आहारकतैजस ५ आहारककार्मण ६औदारिकौदारिक ७ औदारिकतैजस ८ औदारिककार्मण ९ वैक्रियतैजसकार्मण १० आहारकतैजसकामण ११ औदारिकतैजसकार्मण १२ 'तेसिं च' इति, तयोस्तैजसकार्मणयोः-तैजसतैजस १३ तैजसकार्मण १४ कार्मणकार्मण १५ बन्धनानि । इति पञ्चदश बन्धनानि । वर्णादिविंशतः शुभाशुभविभागोऽयम्-"नीलकसिणं दुगंधं, तित्तं कडुयं गुरुं खरं रुक्खं । सीयं च असुभनवर्ग, इक्कारसगं सुहं सेसं ॥२०॥” इति प्ररूपिताः प्रकृतयः। आसां व्याख्यानं ग्रन्थान्तरादवसेयम् , गमनिकामात्रत्वात् प्रस्तुतप्रयासस्येति ॥
For Private And Personal Use Only