________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाथा.
गाथा.
नुक्रमणिका
कर्मग्रन्थविषया
विषयः क्रमेण पृथक् पृथक् स्वरूपप्र
दर्शनम्
॥१०॥
MOSTRALIA AURA
४१५० नामकर्मनिगमनपूर्वकगोत्रकर्म
प्रस्तावना ..... .....६१ २ १५१-१५५ गोत्रकर्मण उच्चनीचभेदेन द्वैविध्य
प्रदय दृष्टान्तपूर्वकं तत्स्वरूप
निरूपणम् .........६२ १ १५६ गोत्रस्यावसानमन्तरायकर्मणश्च
प्रारम्भः ..... .. ६३ २ | १५७-१६६ दृष्टान्ततदुपनयपूर्वकमन्तराय
कर्म दानादिपञ्चविधत्वेन विभज्य तेषां प्रत्येक विपाकप्रदर्शनम्
विषयः
पत्राकः पृष्ठम्- अन्तरायनिगमनपुरस्सरं ग्रन्थकृ
नामनिर्देशः ........ ग्रन्थसङ्ख्यानिर्देशपूर्वकस्तद्विषयकज्ञानोपायः .... .... ६८
कर्मस्तवविषयोपक्रमः मङ्गलाचरणाभिधेयाभिधाने .... ६९ टिप्पणिगतगाथाद्वये गुणस्थाना
नां नामानि ... .... ७० प्रतिगुणस्थानं व्यवच्छेद्यबन्धानां
प्रकृतीनां सङ्ख्यानम् .... ७. १ प्रतिगुणस्थानं व्यवच्छेद्योदयानां
प्रकृतीनां सङ्ख्यानिर्देशः .... ७६ १ प्रतिगुणस्थानं व्यवच्छेद्योदीरणानां
SECRECSCARSAGAR
॥१०॥
For Private And Personal Use Only