________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीआत्मानन्द-ग्रन्थरत्नमाला - द्विपञ्चाशत्तमं रत्नम् (५२) सटीकाश्चत्वारः प्राचीनाः कर्मग्रन्थाः ।
(मूल - कर्मस्तव भाष्य-षडशीति भाष्यैरुपबृंहिताः) न्यायाम्भोनिधिश्रीमद्विजयानन्द सूरीश शिष्यप्रवर्त्तकश्रीमत्कान्तिविजयमुनिशिष्य श्रीमच्चतुरविजयेन शोषिताः । न्यायाम्भोनिधिश्रीमद्विविजयानन्दसूरीश शिष्यप्रवर्त्तकश्रीमत्कान्तिविजयमुनिशिष्य श्रीमच्चतुरविजयोपदिष्टअणहिल्लपुरप चनवास्तव्ययोः श्रीमालिज्ञातिसंभूतयोर्दम्पत्योः श्रीमतीमोतिकुंवर-श्रेष्ठिझवेरचन्द्रात्मज - प्रेमचन्द्र - सुश्रावक योर्द्रव्यसाहाय्येन
प्रकाशयित्री - भावनगरस्था श्रीजैन-आत्मानन्दसभा ।
Acharya Shri Kailassagarsuri Gyanmandir
NOMIQ99
इदं पुस्तकं मुम्बय्यां वल्लभदास - त्रिभोवनदास गान्धी सेक्रेटरी श्रीजैन आत्मानन्द सभा भावनगर इत्यनेन 'निर्णयसागर ' मुद्रणालये को लभाटवीभ्यां त्रयोविंशति (२३) तमे गृहे रामचन्द्र येसू शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४२ विक्रमसंवत् १९७२
आत्मसंवत् २१
For Private And Personal Use Only