SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सारनाथ लघु स्तम्भ लेख सारनाथ (वाराणसी) तिथि 22-23वां शासनवर्ष (247-46 ई०पू०) भाषा-प्राकृत (पालि), लिपि-ब्राह्मी। देवा ..... 2. एल. ... 3. पाट....ये केनपि संघे भेतवे ए चुं खो भिखू वा भिखुनि वा संघ भाखति से ओदातानि दुसानि संनं धापयियो आनावाससि 5. आवाससिये हेवं इयं सासने भिखुसंघसि च भिखुनि संघसि च विनपयितविये। हेवं देवानंपिये आहा हेदिसा च इका लिपी तुफाकंतिकं हुवाति संसलनसि निखिता इकं च लिपिं हेदिसमेव उपासकानंतिकं निखिपाथ ते पि च पि च उपासका अनुपासेथ यावु 8. एतमेव सासनं विस्वसंयितवे अनुपोसथं च धुवाये इकिके महामाते पोसथाये 9. याति एतमेव सासनं विस्वंसयितवे आजनितवे च (।) आवते च तुफाकं आहाले। 1. कार्पस, 1, पृष्ठ XXI और 161-641 26 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy