________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाब्रू शिलालेख
भाबू-जिला जयपुर (राजस्थान) भाषा-प्राकृत (पालि) लिपि-ब्राह्मी (ई०पू० तृतीय शती) र्पियदसि लाजा मागधे संघं अभिवादे (तू)नं आहा अप(1) बाधतं च फासु विहालतं चा (।) विदिते वे भंते आवतके हमा बुधसि धंमसि संघसी ति गालवे चं (च) र्प (प्र)सादे च। ए केचि भंते भगवता बुधे(न) भासिते सवे से सुभासिते वा। ए चु खो भंते हमियाये दिसेया हेवं सधंमे चिल( ठितीके होसती ति अलहामि हकं तं वातवे। इमानि
भंते (धं )म पलियायानि विनयसमुकसे 5. अलियवसाणि अनागतभयानि मुनिगाथा मोनेयसूते उपतिसर्प
(प्र) सिने ए चा लाघुलो6. वादे मुसावाद अधिगिच्य भगवता बुधेन भासिते एतानि भंते
धंमपलियायानि इछामि 7. किं ति बहुके भिखु(प गये चा भिखुनिये चा अभिखिनं सु
(ने)यु चा उपधालयेयू चा। 8. हेवं मे वा उपासका चा उपासिका चा। ऐतेनि भंते इमं लिखा
(प)यामि अभिपेतं मे जानंतू ति॥
1. कार्पस, 1, पृष्ठ 172-741
___19
For Private And Personal Use Only