SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदयपुर-प्रशस्ति उदयपुर-विदिशा, मध्यप्रदेश भाषा-संस्कृत लिपि-ग्यारहवीं सदी की उत्तर भारतीय प्राचीन नागरी ओं नमः शिवाय। गंगावु संसिक्तभुजंगमालमाले कलेन्दोरमलां कराभा। यन्मूनि नने हितकल्पवल्लया भातीव भूत्यै स तवास्तु शंभुः।। 2. सानंदनंदिकरसुंदरसांद्रनांदी नादेन तुंवुरुमनोरमगान मानैः। (नृत्यं त्यवस्य(श्य )मनि(शं )सुरवासवेस्या( श्याः यस्याग्रतो भ3. वतु वः स सि (शिवः शिवाय।। 2॥ मूद्धस्थिता( भ्रसरितोक्ष)मयेव सं(शं)भोरुद्धांगमंगघटनाह्वनमाश्रयंती। दृष्ट्वात्मनाथवस(श) तांसकलांगतुष्टा पुष्टिं नगेंद्रतनयाभवतां विदध्यात्।। गणेशो (वः) सु(खाया )स्तु निशातः परशुः करे। यस्य नम्रघनावद्यकंदोच्छित्त्या इवोद्यतः॥4॥ अस्त्युव्वर्वीधः प्रतीच्यां हिमगिरितनयः सिद्धदंपत्यसिद्धे दां) स्थानं च ज्ञानभाजामभिमतफलदोऽखवितः सोऽव॒दाख्यः। विश्वामित्रो वसिष्ठादहरत वाल तो यत्र गां तत्प्रभावाज्जज्ञे वीरोग्निकुंडाद्रिपुवलनिधनं य1. ए.इ० भाग 1, पृ. 222-238 292 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy