________________
Shri Mahavir Jain Aradhana Kendra
1.
2.
3.
4.
5.
6.
7.
www. kobatirth.org
अशोक का गिरनार द्वितीय शिलालेख'
जूनागढ़ - गिरनार (गुजरात)
भाषा - प्राकृत (पालि )
लिपि ब्राह्मी - ई०पू० तृतीय शती
सवत विजितम्हि देवानंर्पि (प्रि ) यस पियदसिनो राञो एवमपि प ( प्र )चंतेसु यथा चोडा पाडा सतियपुत्तो केतलपुत्तो आ तंब
पंणी अंतिय()को योन राजा ये वापि तस अंतिय ( ) ) कस सामीपा
Acharya Shri Kailassagarsuri Gyanmandir
राजानो सर्वर्त (त्र ) देवानंर्पि (प्रि )यस र्पि (प्रि ) यदसिनो राज द्वे चिकीछ(T) कता
-
मनुस - चिकीछा च पसु चिकीछा च । ओसुढानि च यानि मनुसोपगानि च
पसो ( प ) - गानि च यत तत नास्ति सर्वर्त (त्र) हारापितानि च रोपापितानि च ।
मूलानि च फलानि च यत यत नास्ति सवत हारापितानि च रोपापितानि च ।
1. कार्पस, 1, पृष्ठ 2-4
8. पंथेसु कूपा च खानापितार्व (व्र ) छा च रोपापित (T) परिभोगाय पसु मनुसानं ।
11
For Private And Personal Use Only