________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिहिरकुल का ग्वालियर शिलालेख
ग्वालियर (म०प्र०) भाषा-संस्कृत लिपि-ब्राह्मी, छठी शती का पूर्वार्ध (ओं स्वस्ति॥) (ज)(य) ति जलद-वल-ध्वान्तमुत्सारयन्स्वैः किरण-निवहजालोम विद्योतयद्भिः । (।) उ (दय)-(गिरि) तटाग्र (') मण्डयन् यस्तुरंगैः चकित-गमन-खेद-भ्रान्त-चंचत्सटान्तैः (।)1 उदय- (गिरि) . . . .ग्रस्त-चक्रो (5) र्ति -हर्ता भुवन-भवन-दीपः शर्व्वरी-नाश-हेतुः (।) तपित-कनक-वण्णैरंशुभिः पङ्कजान()मभिनव-रमणीयं यो विधत्ते स वो(5)व्यात् (।)2
श्री-तोर( माण इ)ति यः प्रथितो 3. (भूचक्र )पः प्रभूत-गुणः (।) सत्य-प्रदान-शौर्यायेन मही
न्यायत( :) शास्ता (1)3 तस्योदित-कुल-कीर्तेः पुत्रो (5) तुल-विक्रमः पतिः पृथ्व्याः (।) मिहिरकुलेतिख्यातो (5)भङ्गो यः पशुपतिम. . . . (॥) 4 (तस्मिना जनि शसति पृथ्वी पृथु-विमल-लोचने (5)र्तिहरे(।) अभिवर्द्धमान-राज्ये पंचदशाब्दे नृपवृषस्य (1)5 शशिरश्मिहास-विकसित-मुकुदोत्पल-गन्ध-शीतलामोदे (।)
कार्तिक-मासे प्राप्त गगन1. कार्पस, खण्ड 3, पृ. 161-64
154
For Private And Personal Use Only