________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चन्द्रगुप्त (द्वितीय) के उदयगिरि लेख
उदयगिरि (विदिशा-म०प्र०) भाषा-संस्कृत, लिपि-ब्राह्मी, गुप्त संवत् 82 (401)
(प्रथम) सिद्धम्। संवत्सरे 80(1) ( + )2 आषाढ़-मास-शुक्लेकादश्यां परमभट्टारक-महाराजाधि( राज) श्रीचन्द्र( गुप्तपादानुध्या तस्य। महाराज-छगलगपौत्रस्य महाराजविष्णुदासपुत्रस्य सनकानिकस्य महा( राज). . .लस्यायं दे( यधर्म):।
(द्वितीय) 1. सिद्धम् (॥) य(द)न्तर्योतिराभसुर्व्याम (. . . ) व्यापि
चन्द्रगुप्ताख्यमद्भुतम् (1) 1 . विक्रमावक्रय-क्रीता दास्य-न्यग्भूत-पार्थिव (T). . .मानसंरक्त-धर्म . . .(॥) 2 तस्य राजाधिराजवँरचिन्त्यो . . .र्मणः अन्वय-प्राप्त साचिव्यो व्या( पृतसन्धि )विग्रहः (॥) 3 कौत्सश्शाब इति ख्यातो वीरसेनः कुलाख्यया शब्दार्थ-न्यायलोकज्ञः कविः पाटलिपुत्रकः (॥) 4 कृत्स्न-पृथ्वी-जयार्थेन राज्ञैवेह सहागतः
भक्त्या भगवतश्शम्भोर्गुहामेतामकारयत् (॥)5 1. कार्पस 3, पृ० 34-36
98
For Private And Personal Use Only