________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३, १३. १४. १५.१६.] ॥ फिटसूत्राणि ॥
૫ कश्चिद्विशेषः । गवयमलयाबुदाहायौँ । कुवलयार्थमन्यात्यू
र्वग्रहणम् ॥ फि° वृ०॥ यकारान्तस्थान्त्यात्पूर्वमुदात्तं भवति । दास्थाः सूकाः कु
लायाः केकयः उभयं गवयः।
थान्तस्य च नालधुनी ॥ १४ ॥ सिकौ ॥ नाशब्दो लघु चोदात्ते स्तः। सनाथा सभा ॥ ल श॥ आन्तस्य । आकारान्तयेत्यर्थः । नाना नासा दिवा सुधेत्यु
दाहरणम् । क्वचित्तु थान्तस्येति पाठस्थाशब्दान्तस्येत्यर्थः । केचित्तु तन्त्रण थशब्दो ऽपि गृह्यते तेन सनाथो देवदत्त
इति सिद्धमित्याहुः ॥ फि० वृ०॥ आन्तस्य च नालघुनी॥
आकारान्तस्य च ना लपित्येतयोश्चान्यात्पूर्वमुदात्तं भवति। आन्तस्य । सुधा स्वधा । ना। विना नाना। लघु। दिवा सना। आन्तस्येति किम । विविधम् । नालघुनी इति किम्। वेधा वेघा॥
शिशुमारोदुखरवलीवर्दोष्ट्रारपुरूरवसांच॥१५॥ सि. कौ ॥ अन्त्यात्पूर्वमुदात्तं द्वितीयं वा॥ ल° श° ॥ शिंशुमारेति पाठान्तरम् । उष्ट्रार। उष्टारेति रेफवर्जित
मपि पाठान्तरम् । चकारेणात्यात्पूर्वमिति द्वितीयमिति
च संबध्यते ॥ फि° वृ०॥ शिशुमारोदुखरवलीवर्दीष्टारपुरूरवसां च ॥
शिशुमार उदुम्बर वलीवर्द उष्टार पुरूरवस इत्येतेषां चान्यात्पूर्वमुदात्तं भवति । शिशुमारः उदुम्बरः वलीवर्दः उष्टारः पुरूरवाः॥ साङ्काश्यकाम्पिल्यनासिक्यदावीघाटानाम् ॥
१६॥ सि. कौ ॥ द्वितीयमुदात्तं वा॥ ल श॥ अत्र सूत्रे मण्डूकप्लुत्यादिति वर्तते । तदाह द्वितीयमुदात्तं
वेति। अत एव पद्दत् । पा.६.१. ६३. । इति सूचे राज
For Private And Personal Use Only