________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ
30२ ૩૫૯
૧૦૪
२८३
યોગદર્શનસૂત્રોની વર્ણાનુક્રમ-સૂચી
१४ सं. क्षण-तत्क्रमयो : संयमाद. अतीतानागतं स्वरूप. 3२८ क्षणप्रतियोगी परिणामा.. अथ योगानुशा.
४४ क्षीणवृत्तेरभिजातस्येव. अनित्याशुचिदुःखा
१२७ अनुभूतविषयाऽसम्प्र. ५८ ग्रहणस्वरूपाऽस्मिता. अपरिग्रहस्थैर्ये जन्म ૨૦૫ अभावप्रत्ययालम्बना. ૫૮ चन्द्रे ताराव्यूहज्ञानम्। अभ्यासवैराग्याभ्यां.
६१ चितेरप्रतिसंक्रमाया. अविद्याऽस्मिताराग. १२3 चित्तान्तरदृश्ये बुद्धि. अविद्याक्षेत्रमुत्तरेषां.. ૧૨૪ अस्तेयप्रतिष्ठायां.
२०3 जन्मौषधिमन्त्रतप:. अहिंसाप्रतिष्ठायां. २०१ जातिदेशकालव्यव. अहिंसासत्यास्तेय. १८६ जातिदेशकालसमयान.
जातिलक्षणदेशैर. ईश्वरप्रणिधानाद्वा ।
७४ जात्यन्तरपरिणाम :.
२७०
३४६ ૩૪૫
૩૧૦ ૩૨૨ ૧૯૦ 30४ ૩૧૩
उदानजयाज्जल.
ऋ ऋतम्भरा तत्र प्रज्ञा।
૩૫૪ ૧૧૭
૮૨ ૨૩૮
एकसमये चोभया. एतयैव सविचारा. एतेन भूतेन्द्रियेषु.
૩૫૮ ૨૨૪
૨૭૨
कण्ठकूपे क्षुत्पिपासा. कर्माशुक्लाकृष्णं योगिन. कायरूपसंयमात् तद्. कायाकाशयोः सम्बन्ध. कायेन्द्रियसिद्धिरशुद्धि. कूर्मनाड्यां स्थैर्यम्। कृतार्थ प्रति नष्टमप्य. क्रमान्यत्वं परिणामा. -क्लेशमूल : कर्माशयो. क्लेशकर्मविपाकाशयै.
२८२ तच्छिद्रेषु प्रत्ययान्तराणि.
तज्ज : संस्कारोऽन्य. ११४ तज्जपस्तदर्थभावनम्।
तज्जयात् प्रज्ञालोकः। 3४४ तत : कृतार्थानां परिणाम. , ११० तत: क्षीयते प्रकाशा. २४४ तत : क्लेशकर्मनि.
तत : परमा वश्यते.
तत : पुन : शान्तोदितौ. ૩૨૦ तत : प्रत्यक् चेतना. ૨૬૧ तत : प्रातिभश्रावण. २.८४ ततोऽणिमादिप्रादुर्भाव :. २११ ततस्तद्विपाकानु. २७3 ततो द्वन्द्वानभिघात : । १६८ ततो मनोजवित्वं. २५२ तत्परं पुरुषख्याते. १३७ तत्प्रतिषेधार्थमेक. ७५ तत्र ध्यानजमनाशयम्।
૩૫૭ ૨૨૭ ૨૪૩
८४ ૨૭૮ ૨૯૧ ૩૨૧ ૨૧૮ ૨૯૫
૬૫
८८ 3१८
૩૯૨
યોગદર્શન
For Private and Personal Use Only